जय पशुपतिनाथ (Aum Namah Shivya)

January 24, 2009

Kalabhairavashtakam – Kantipur (कालभैरवाष्टकम्)

Filed under: Uncategorized — shivu360 @ 3:58 pm

Kalabhairavashtakam – Kantipur (कालभैरवाष्टकम्)

This is the Kalabhairavashtakam (कालभैरवाष्टकम्) for the KalaBhairav of Nepal. 

॥अथ कालभैरवाष्टकम्॥

श्रीगणेशाय नमः ।
देवराजसेव्यमानपावनांघ्रिपंकजं । व्यालयज्ञसूत्रमिंदुशेखरं कृपाकरम् ॥
नारदादियोगिवृन्दवन्दितं दिगंबर । कान्तिकापुराधिनाथकालभैरवं भजे ॥१॥
भानुकोटिभास्वरं भावाब्धितारकं परं । नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ॥
कालकालमम्बुजाक्षमक्षशूलमक्षरं । कान्तिकापुराधिनाथकालभैरवं भजे ॥२॥
शूलटंकपाशदण्डपाणिमादिकारणं । श्यामकायमादिदेवमक्षरं निरामयम् ॥
भीमविक्रमं प्रभुं विचित्रतांडवप्रियं । कान्तिकापुराधिनाथकालभैरवं भजे ॥३॥
भुक्तिमुक्तिदायकं प्रशस्तलोकविग्रहं । भक्तवत्सलं स्थितं समस्तलोकविग्रहं ।
विनिक्कणन्मनोज्ञहेमकिंकिणीलसत्कटिं । कान्तिकापुराधिनाथकालभैरवं भजे ॥४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशकं । कर्मपाशमोचकं सुशर्मदायकं विभुं ॥
स्वर्णवर्णशेषपाशशोभितांगमण्डलं । कान्तिकापुराधिनाथकालभैरवं भजे ॥५॥
रत्न५पादुकाप्रभाभिरामपादयुग्मकं । नित्यमद्वितीयमिष्टदैवतं निरंजनम् ॥
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं । कान्तिकापुराधिनाथकालभैरवं भजे ॥६॥
अट्टाहासभिन्नपद्मजाण्डकोशसंततिं । दृष्टिपातनष्टपापजालमुग्रशासनं ॥
अष्टसिद्धिदायकं कपालमालिकाधरं । कान्तिकापुराधिनाथकालभैरवं भजे ७॥
भूतसंघनायकं विशालकीर्तिदायकं । काशिवासलोकपुण्यपापशोधकं विभुं ॥
नीतिमार्गकोविदं पुरातनं जगत्पतिं । कान्तिकापुराधिनाथकालभैरवं भजे ॥८॥
कालभैरवाष्टकं पठन्ति ये मनोहरं । ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनं ॥
शोकमोहदैन्यलोभकोपतापनाशनम् । प्रयान्ति कालभैरवांघ्रिसन्निधि नरा ध्रुोवम् ॥९॥

॥इति कालभैरवाष्टकम् सम्पूर्णम्॥

September 22, 2008

The Mahima of the true Guru (गुरु)

Filed under: Uncategorized — shivu360 @ 10:09 pm

Dhyana Moolam Guru Murti,

Puja Moolam Gurur Padam, 

Mantra Moolam Gurur Vakyam, 

Moksha Moolam Guru Kripa

Om Shree Guruve Namaha 

ध्यान मुलम् गुरु मुरति ।

पुजा मुलम् गुरु पदम् ।

मन्त्र मुलम् गुरुर् बाकेयम् ।

मोक्ष मुलम् गुरुर् कृपा ।

ॐ श्री गुरुये नमः ॥

Meaning:- The root where dhyana comes from is the guru’s form, pooja or any form of austerities a disciple practices comes from the lotus feet of the guru, root of mantra is guru’s word and root of liberation, moksha, only lies in guru’s blessings.

Should there be any corrections please send them to me. Thank you!

Blog at WordPress.com.