जय पशुपतिनाथ (Aum Namah Shivya)

March 6, 2009

श्रीसंकष्टनाशनं गणपतिस्तोत्रम् – Sankata Nashana Ganapati Stotra

।। श्रीसंकष्टनाशनं गणपतिस्तोत्रम् ।।

श्रीगणेशाय नमः । नारद उवाच । 

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ॥१॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥इति श्रीनारदपुराणे संकष्टनाशनं गणपतिस्तोत्रम् सम्पूर्णम् ।।

Having saluted Deva-Vināyaka — Who is the son of Gaurī, and Who is the abode of devotees — by head, one should continuously remember His [following] names for the fulfillment of all the desires. The first is Vakratuṇḍa, the second is Ekadanta, the third is Kṛṣṇapiṅgākṣa (Who has dark yellow eyes), and the fourth is Gajavaktra (Who has an elephant-face).[1—2]

The fifth is Lambodara (Who has an extended belly), the sixth is Vikaṭa (Who is difficult to defeat), and the eighth name is Dhūmravarṇa (Who has a smoke-color complexion). The ninth is Bālacandra, the tenth is Vināyaka, the eleventh is Gaṇapati, and the twelfth is Gajānana (Who has an elephant-head).[3—4]

O Lord! That man who studies these twelve names three-times (during the three sandhyā), to him there is no fear of obstacles and he achieves all the siddhi.[5]

Create a free website or blog at WordPress.com.