जय पशुपतिनाथ (Aum Namah Shivya)

March 15, 2009

Shree Hari Bhajan – Narayan (नारायण) hari (हरि)

This is one of the most beautiful Bhajans that I listen to. It is simple, clear and dulcet.

हरि अनंत हरि कथा अनंथा
– मानस १/१४०/४

I believe that there is not beautiful in this world than the name of Hari.
I have just compiled the lyrics here. ॐ नमो नारायण

Below I have attached audio of this bhajan.

नारायण नारायण हरि हरि

श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
भजमन नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

लक्ष्मी नारायण नारायण हरि हरि
बोलो नारायण नारायण हरि हरि
भजमन नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

सत्य नारायण नारायण हरि हरि
जपो नारायण नारायण हरि हरि
भजमन नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

सूर्य नारायण नारायण हरि हरि
बोलो नारायण नारायण हरि हरि
भजमन नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

विष्णु नारायण नारायण हरि हरि
जपो नारायण नारायण हरि हरि
भजो नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

बद्रि नारायण नारायण हरि हरि
बोलो नारायण नारायण हरि हरि
भजमन नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

ब्रह्म नारायण नारायण हरि हरि
जपो नारायण नारायण हरि हरि
भजो नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

चन्द्र नारायण नारायण हरि हरि
बोलो नारायण नारायण हरि हरि
भजमन नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
तेरि लीला सब से न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
हरि ॐ नमो नारायण
ॐ नमो नारायण ॥

भक्तो के प्यारे हरि हरि
आधार हमारे हरि हरि
तनमन मे बस्य हो हरि हरि
कणकण मे बस्य हो हरि हरि
श्रीमन नारायण नारायण हरि हरि
भजो नारायण नारायण हरि हरि
ॐ नमो नारायण
ॐ नमो नारायण ॥

गुरू नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
तेरि छबि हे सुन्दर न्यारि न्यारि हरि हरि
श्रीमन नारायण नारायण हरि हरि
जपो नारायण नारायण हरि हरि
श्रीमन नारायण नारायण हरि हरि
पृथ्वी नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
हम आए सहण तिहारिहरि हरि हरि
श्रीमन नारायण नारायण हरि हरि
बोलो नारायण नारायण हरि हरि
ॐ नमो नारायण
ॐ नमो नारायण ॥

शिव नारायण नारायण हरि हरि
जय जय नारायण नारायण हरि हरि
तेरि मूर्त मंगलकारि हरि हरि
शरणनो मे तिहारे लेलो हरि हरि हरि
श्रीमन नारायण नारायण हरि हरि

Get this widget | Track details | eSnips Social DNA

March 6, 2009

ॐकारको स्तुति – AUM OM kar Stuti

ॐकारको स्तुति

ॐकारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामद मोक्षदं चैव ॐकाराय नमो नमः ॥

भावार्थ :- योगीजनहरु सधैं विन्दुसहितको ॐकारको ध्यान गर्दछन् । मनोरथ पूरा गरिदिने तथा मोक्ष पनि गरिदिने यस्तो ॐकालाई बारम्बार नमस्कार छ ।

February 8, 2009

Durga Gayatri (दुर्गा गायत्री)

Durga Gayatri (दुर्गा गायत्री)

ॐ कात्यायनाय विद्मह
कन्याकुमारी धीमहि
तन्नो दुर्गे प्रचोदयात्


Om Katyayanyai  vidhmahe
Kanyakumari dhimahi
Tanno Durga pracodayat

May we realise Katyayani, the Sakti. Let us meditate on Kanyakumari, the virgin goddess. And may that Durga, illumine us.

January 20, 2009

Durga Manas Puja (दुर्गामानस पूजा)

दुर्गामानस पूजा

उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानान‌र्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।

आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्ति तो मात: सुन्दरि भक्त कल्पलतिके श्रीपादुकामादरात्॥1॥
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं गन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।
तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्त्रोतसि स्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥
सुराधिपतिकामिनीकरसरोजनालीधृतां सचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।
महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकां गृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥
गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज प्रस्तारै‌र्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलं चैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥
स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका मध्ये सारसना नितम्बफलके मञ्जीरमड्घ्रिद्वये।
हारो वक्षसि कङ्कणौ क्वणरणत्कारौ करद्वन्द्वके विन्यस्तं मुकुटं शिरस्यनुदिनं दत्तोन्मदं स्तूयताम्॥6॥
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं सिन्दूरं विलसल्ललाटफलके सौन्दर्यमुद्राधरम्।
राजत्कज्जलमुज्ज्वलोत्पलदलश्रीमोचने लोचने तद्दिव्यौषधिनिर्मितं रचयतु श्रीशाम्भवि श्रीप्रदे॥7॥
अमन्दतरमन्दरोन्मथितदुग्धसिन्धूद्भवं निशाकरकरोपमं त्रिपुरसुन्दरि श्रीप्रदे।
गृहाण मुखमीक्षितुं मुकुरबिम्बमाविद्रुमै-र्विनिर्मितमघच्छिदे रतिकराम्बुजस्थायिनम्॥8॥
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं चञ्चच्चम्पकपाटलादिसुरभिद्रव्यै: सुगन्धीकृतम्।
देवस्त्रीगणमस्तकस्थितमहारत्‍‌नादिकुम्भव्रजै रम्भ: शाम्भवि संभ्रमेण विमलं दत्तं गृहाणाम्बिके॥9॥
कह्लारोत्पलनागकेसरसरोजाख्यावलीमालती- मल्लीकैरवकेतकादिकुसुमै रक्ता श्वमारादिभि:।
पुष्पैर्माल्यभरेण वै सुरभिणा नानारसस्त्रोतसा ताम्राम्भोजनिवासिनीं भगवतीं श्रीचण्डिकां पूजये॥10॥
मांसीगुग्गुलचन्दनागुरुरज:कर्पूरशैलेयजैर्माध्वीकै: सह कुङ्कुमै: सुरचितै: सर्पिर्भिरामिश्रितै:।
सौरभ्यस्थितिमन्दिरे मणिमये पात्रे भवेत् प्रीतये धूपोऽयं सुरकामिनीविरचित: श्रीचण्डिके त्वन्मुदे॥11॥
घृतद्रवपरिस्फुरद्रुचिररत्‍‌नयष्ट्यान्वितो महातिमिरनाशन: सुरनितम्बिनीनिर्मित:।
सुवर्णचषकस्थित: सघनसारवत्र्यान्वित-स्तव त्रिपुरसुन्दरि स्फुरति देवि दीपा मुदे॥12॥
जातीसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं युक्तं हिङ्गुमरीचजीरसुरभिद्रव्यान्वितै‌र्व्यञ्जनै:।
पक्वान्नेन सपायसेन मधुना दध्याज्यसम्मिश्रितं नैवेद्यं सुरकामिनीविरचितं श्रीचण्डिके त्वन्मुदे॥13॥
लवङ्गकलिकोज्ज्वलं बहुलनागवल्लीदलं सजातिफलकोमलं सघनसारपूगीफलम्।
सुधामधुरिमाकुलं रुचिररत्‍‌नपात्रस्थितं गृहाण मुखपङ्कजे स्फुरितमम्ब ताम्बूलकम्॥14॥
शरत्प्रभवचन्द्रम:स्फुरितचन्द्रिकासुन्दरं गलत्सुरतरङ्गिणीललितमौक्ति काडम्बरम्।
गृहाण नवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं महात्रिपुरसुन्दरि प्रकटमातपत्रं महत्॥15॥
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभि:सदाऽऽन्दोलितं शुभ्रं चामरमिन्दुकुन्दसदृशं प्रस्वेददु:खापहम्।
सद्योऽगस्त्यवसिष्ठनारदशुकव्यासादिवाल्मीकिभि: स्वे चित्ते क्रियमाण एव कुरुतां शर्माणि वेदध्वनि:॥16॥
स्वर्गाङ्गणे वेणुमृदङ्गशङ्खभेरीनिनादैरुपगीयमाना।
कोलाहलैराकलिता तवास्तु विद्याधरीनृत्यकला सुखाय॥17॥
देवि भक्ति रसभावितवृत्ते प्रीयतां यदि कुतोऽपि लभ्यते।
तत्र लौल्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम्॥18॥
एतै: षोडशभि: पद्यैरुपचारोपकल्पितै:।
य: परां देवतां स्तौति स तेषां फलमापनुयात्॥19॥
इति दुर्गातन्त्रै दुर्गामानस पूजा समाप्त ॥

Get this widget | Track details | eSnips Social DNA

January 2, 2009

देव्पराधक्षमापनस्तोत्रम् (Durga Devi Apradh Kshama by Adi Shankara)

देव्पराधक्षमापनस्तोत्रम्
Durga Devi Apradh Kshama by Adi Shankara
Seeking Mercy from Goddess

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा:।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥1॥
Oh! I don’t know the Mantra, the Yantra, or the Eulogies. I don’t even know how to invoke You, how to meditate on You, and even the speech behind Your eulogies. I don’t know the postures [in which to say eulogies], and I don’t know how to wail. [But] O Mother! I know that following You absolves the biggest distresses.||1||

विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥2॥
The offerings — which were due to the lack of knowledge of methodology, by the lack of resources, by indolence, or due to the lack of strength for submission — fallen [by me] on Your dual-feet, forgive all those mistakes, O Mother! O Shiva, Who absolves everyone! Because a son can become bad or ignorant about his duties as an offspring, but the Mother always remains a Mother.||2||

पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:
परं तेषां मध्ये विरलतरलोहं तव सुत:।
मदीयोऽयं त्याग: समुचितमिदं नो तव शिवे
कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥3॥
O Mother! There are many sons of Yours on this earth and they are gentle. Amidst them, I am Your son, who is extremely libidinous. I have the feelings of possession, and I have no compassion within me. But I am Yours, O Shiva! A son can become bad or ignorant about his duties as an offspring, but the Mother always remains a Mother.||3||

जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्व चिदपि कुमाता न भवति॥4॥
O Mother! O Mother of the world! Your feet has not been engaged upon [by me] and, even more so, Your feet has not been submitted with offerings by me. Even then, You shower immaculate benevolence on me. Because a son can become bad or ignorant about his duties as an offspring, but the Mother always remains a Mother.||4||

परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पञ्चाशीतेरधिकमपनीते तु वयसि।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम्॥5॥
At an age of more than eighty-five years, by me, who lacks the prowess to perform various rituals, the Devas have been left along. O Mother of Lambodar (Parvati)! Now, in this situation, if Your benevolence does not happens on me, then, I, the unsupported one, will take whose refuge?||5||

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातङ्को रङ्को विहरित चिरं कोटिकनकै:।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जन: को जानीते जननि जपनीयं जपविधौ॥6॥
O Aparna! A dog-eater (Chandala) becomes a talkative person with honey-like sweet words coming out from the tongue; and a poor man roams fearlessly for long time in golden riches, when the chants of Your name fall [seat] inside the ear of anyone. O Mother! Then, in that case, who can know the achievements due to continuous chants of Your name based on the appropriate rules?||6||

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपति:।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥7॥
Kapali, Who has ashes from the burnt corpses on body, Who has the directions as clothes (cloth-less), Who has thick tress-locks, Who has a garland of king of snake in neck, Who is known as Pashupati, and Who is the ruler of ghosts, attains the position of poison-destroyer and Lord of the world. O Bhavani! This is just a result of addition of You as His consort.||7||

न मोक्षस्याकाड्क्षा भवविभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन:।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपत:॥8॥
I don’t have the desire to attain Moksha, neither I have the desire to attain luxuries and resplendence in the world. I don’t have expectations of sciences, and O the Moon-faced Goddess! I don’t even desire for luxuries and comfort. O Mother! Thus, I beg You, that whenever I am born, give me the chanting of these names to me — Mridani, Rudrani, Shiv, Bhavani.||8||

नाराधितासि विधिना विविधोपचारै:
किं रुक्षचिन्तनपरैर्न कृतं वचोभि:।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव॥9॥
O Shyama! You are not revered by me, using methods or various prescriptions. I didn’t do anything beyond the rough-thinking and speech. But even then, if You keep me, the destitute and orphan, in benevolence, then it suits You; since You indeed are beyond everything, O Mother!||9||

आपत्सु मग्न: स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि।
नैतच्छठत्वं मम भावयेथा:
क्षुधातृषार्ता जननीं स्मरन्ति॥10॥
O Durga, Who is the abode of ocean of mercy! When I remember You in troublesome situations, don’t think it is stupidity. It is because when a child is hungry, the child only remembers the Mother.||10||

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
अपराधपरम्परापरं न हि माता समुपेक्षते सुतम्॥11॥
O Mother of the world! You are full of benevolence for me; [but] what is the surprise in this? [Because] Even when a son is full of faults, the Mother does not ignores or disowns the child.||11||

मत्सम: पातकी नास्ति पापन्घी त्वत्समा न हि।
एवं ज्ञात्वा महादेवि यथा योग्यं तथा कुरु॥12॥
O Mahadevi! There is no fallen one like me, and there is indeed no absolver of sins like You. Knowing this, You do what You think as appropriate.||12||
Note: Meanings taken form stutimandal.com
Get this widget | Track details | eSnips Social DNA

November 29, 2008

SARVA MANGALA MAANGALYE (सर्वमंगलमंगल्ये )

ॐ श्री दुर्गाय नमः
सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोsस्तु ते ॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवी नारायणि नमोsस्तु ते ॥

सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवी दुर्गे देवी नमोsस्तु ते ॥


SARVA MANGALA MAANGALYE 
SHIVEYSARVAARTH SAADHIKEY, 
SHARNAYE TRAYAMBAKEY 
GAURI NAARAAYANI NAMOSTUTEY. 

 Oh Narayaani, Oh Shivi, Oh Gauri you fulfil the desires of all. I pray to you.

SHARNAAGAT DEENAART PARITRAAN PARAAYANEY, 
SERVASYARTI HAREY DEVI NAARAAYANI NAMOSTUTEY. 

 You who are perpetually endeavouring to protect the weak and the poor and remove their misery. Oh Narayani, I pray to you. 

SARVASVAROOPEY SARVESHEY 
SARVSHAKTI SAMANVIETEY, 
BHAYEBHYAH TRAAHI NOODEVI 
DURGE NAMOSTUTEY. 

Oh Goddess Durga, please protect us from all kinds of fear. Oh omnipotent Durga I pray to you.

ॐ श्री दुर्गाय नमः 

Get this widget | Track details | eSnips Social DNA

October 1, 2008

kalbhairav ashtakam कालभैरवाष्टकं

कालभैरवाष्टकं

देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।

नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १ ॥

भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम्।

कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २ ॥

शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।

भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३ ॥

भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।

विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे ॥ ४ ॥

धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम् ।

स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥ ५ ॥

रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।

मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ॥ ६ ॥

अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपात्तनष्टपापजालमुग्रशासनम् ।

अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ ७ ॥

भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।

नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ८ ॥

फल श्रुति 

कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।

शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥

॥ इति श्रीमछंकराचार्यविरचितं श्री कालभैरवाष्टकं संपूर्णम ॥

Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.

Durga Beej Mantra (दुर्गा)

Filed under: Adi, दुर्गा, Beej Mantra, durga, longevity. Lord, Shakti, Shiva — shivu360 @ 8:38 am
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । 

इस मन्त्र के बिना देवी से संबंधित का कोई भी अनुष्ठान सफल एवं सिद्ध नहीं हो पाता । 

देवी के मन्त्र जाप के समय शुद्ध एवं पवित्र रहें ।

देवी के मन्त्र जाप में रुद्राक्षकी माला एवं रात्रि का समय उचित है।

Argala Stotram (अर्गला अर्गलास्तोत्रम्)

अर्गला अर्गलास्तोत्रम्

ॐ नमश्वण्डिकायै

 
मार्कण्डेय उवाच ।

ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि ।

जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥
 जयन्ती मङ्गला काली भद्रकाली कपालिनी ।

दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ २॥
 मधुकैटभविध्वंसि विधातृवरदे नमः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ३॥
 महिषासुरनिर्नाशि भक्तानां सुखदे नमः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ४॥

धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ५॥
रक्तबीजवधे देवि चण्डमुण्डविनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ६॥
 निशुम्भशुम्भनिर्नाशि त्रिलोक्यशुभदे नमः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ७॥
वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ८॥
अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ९॥
 नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे ।


रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १०॥
स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ ११॥ 
चण्डिके सततं युद्धे जयन्ति पापनाशिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १२॥ 
देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १३॥
 
विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १४॥
विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १५॥ 
सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १६॥
विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १७॥ 
देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १८॥ 
प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ १९॥ 
चतुर्भुजे चतुर्वक्त्रसंसुते परमेश्वरि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २०॥
कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २१॥
हिमाचलसुतानाथसंस्तुते परमेश्वरि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २२॥
इन्द्राणीपतिसद्भावपूजिते परमेश्वरि ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २३॥
देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २४॥ 
भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २५॥
तारिणि दुर्गसंसारसागरस्याचलोद्भवे ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥ २६॥
इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः ।

सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् ॥ २७॥

 
॥ इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ॥

Create a free website or blog at WordPress.com.