जय पशुपतिनाथ (Aum Namah Shivya)

March 13, 2009

शिव (Shiva) आरती – जय गंगाधर (Jai Gangadhar)

शिव आरती

॥ॐ नम: शिवाय॥

॥जय श्री पशुपतिनाथ॥

ॐ जय गंगाधर जय हर जय गिरिजाधीशा ।
त्वं मां पालय नित्यं कृपया जगदीशा ॥ 
ॐ हर हर महादेव

Glory to Hara, Bearer of the Ganges. Glory to Shiva, Lord of Girija and Gauri. By your grace, Lord of the World, protect me forever.

कैलासे गिरिशिखरे कल्पद्रमविपिने ।
गुंजति मधुकरपुंजे कुंजवने गहने ॥

ॐ हर हर महादेव
कोकिलकूजित खेलत हंसावन ललिता ।
रचयति कलाकलापं नृत्यति मुदसहिता ॥
ॐ हर हर महादेव

On Mount Kailas is a forest of wish-fulfilling trees, bees that make a sweet humming sound, cukoos sing and beautiful swans sport there. Peacocks spread their plumes and dance with joy.

तस्मिंल्ललितसुदेशे शाला मणिरचिता ।
तन्मध्ये हरनिकटे गौरी मुदसहिता ॥

ॐ हर हर महादेव

क्रीडा रचयति भूषारंचित निजमीशम्‌ ।
इंद्रादिक सुर सेवत नामयते शीशम्‌ ॥
ॐ हर हर महादेव

In that pleasant spot is a mansion bedecked with precious stones. There, Gauri plays near Hara (Shiva), and pleases her Lord with her adornments.

बिबुधबधू बहु नृत्यत नामयते मुदसहिता ।
किन्नर गायन कुरुते सप्त स्वर सहिता ॥
ॐ हर हर महादेव

धिनकत थै थै धिनकत मृदंग वादयते ।
क्वण क्वण ललिता वेणुं मधुरं नाटयते॥
ॐ हर हर महादेव

The wives of the Gods dance there, their hearts filled with joy. The celestial musicians sing melodies, the drums and flute produce sweet sounds.

रुण रुण चरणे रचयति नूपुरमुज्ज्वलिता ।
चक्रावर्ते भ्रमयति कुरुते तां धिक तां ॥
ॐ हर हर महादेव


तां तां लुप चुप तां तां डमरू वादयते ।
अंगुष्ठांगुलिनादं लासकतां कुरुते 
ॐ हर हर महादेव

The shining anklets with small bells make a jingling sound, the damsels, forming circles, sing and dance making sweet sounds with the clapping of their hands and snapping of the thumb and middle fingers.

कपूर्रद्युतिगौरं पंचाननसहितम्‌ ।
त्रिनयनशशिधरमौलिं विषधरकण्ठयुतम्‌ ॥
ॐ हर हर महादेव


सुन्दरजटायकलापं पावकयुतभालम्‌ ।
डमरुत्रिशूलपिनाकं करधृतनृकपालम्‌ ॥ 
ॐ हर हर महादेव

O Shiva, You have the luster of shining camphor. You have five heads, three eyes, and the moon on Your crest. You have a serpent round Your neck. You have beautiful braided hair on Your head. Your forehead is adorned with fire. You hold the damaru (small drum), the trident, and the bow pinaka. You hold a human skull in Your hand.

मुण्डै रचयति माला पन्नगमुपवीतम्‌ ।
वामविभागे गिरिजारूपं अतिललितम्‌ ॥
ॐ हर हर महादेव


सुन्दरसकलशरीरे कृतभस्माभरणम्‌ ।
इति वृषभध्वजरूपं तापत्रयहरणं ॥ 
ॐ हर हर महादेव

You adorn Yourself with a garland of skulls and wear a serpent as the sacred thread. Parvati is at Your left side. Your form is very beautiful. Your whole body is smeared with ashes. You have a bull in your banner. O Hara, the beneficial Bestower of bliss! You remove all miseries.

शंखनिनादं कृत्वा झल्लरि नादयते ।
नीराजयते ब्रह्मा वेदऋचां पठते ॥
ॐ हर हर महादेव

अतिमृदुचरणसरोजं हृत्कमले धृत्वा ।
अवलोकयति महेशं ईशं अभिनत्वा ॥
ॐ हर हर महादेव

The conch shell is blown; the metallic drum resounds. Brahma and Vishnu are waving lights and reciting the Vedic hymns before You. Thus having hailed His soft lotus feet and having bowed down to the Lord, one gazes steadily at the great God and at the Lord of gods with beneficience.

ध्यानं आरति समये हृदये अति कृत्वा ।
रामस्त्रिजटानाथं ईशं अभिनत्वा ॥
ॐ हर हर महादेव

संगतिमेवं प्रतिदिन पठनं यः कुरुते ।
शिवसायुज्यं गच्छति भक्त्या यः श्रृणुते ॥
ॐ हर हर महादेव

We meditate upon You, who sport in the hearts of devotees and who are the Lord of Trijata. We bow down to you the Lord. One who daily recites this song and one who hears it with devotion attains oneness with Shiva.

॥ॐ नम: शिवाय॥

॥जय श्री पशुपतिनाथ॥

March 12, 2009

Bhole ki Jai (भोलेकी जय जय) – Glory to Lord Shiva

ॐ नम: शिवाय

भोलेकी जय जय

शिवजी जय जय

पार्वतीपति शिवजी जय जय

ॐ नम: शिवाय

This is a very beautiful bhajan. It’s simple but heart touching.

Jai shree Pashupatinath
जय श्री पशुपतिनाथ

Bhole ki Jai (भोलेकी जय जय) – Glory to Lord Shiva

ॐ नम: शिवाय

भोलेकी जय जय

शिवजी जय जय

पार्वतीपति शिवजी जय जय

ॐ नम: शिवाय

This is a very beautiful bhajan. It’s simple but heart touching.

Jai shree Pashupatinath
जय श्री पशुपतिनाथ

March 11, 2009

Rudrashtakam ( रूद्राष्टक स्तोत्र ) By Tulsidas

Rudrashtakam रूद्राष्टक स्तोत्र
By Tulsidas
ॐ नमः शिवायः ।

नमामीशमीशान निर्वाण रूपं, विभुं व्यापकं ब्रह्म वेदः स्वरूपम्‌ ।

अजं निर्गुणं निर्विकल्पं निरीहं, चिदाकाश माकाशवासं भजेऽहम्‌ ॥ १॥

O Ishan! I pray You, the one Who is the lord of all, Who is in eternal Nirvana-bliss, Who is resplendent, Who is omni-present, and Who is Brahman and Ved in totality. I adore You, Who is for self, Who is formless, Who is without change, Who is passionless, Who is like the sky (immeasurable), and Who lives in the sky.||1||

निराकार मोंकार मूलं तुरीयं, गिराज्ञान गोतीतमीशं गिरीशम्‌ ।

करालं महाकाल कालं कृपालुं, गुणागार संसार पारं नतोऽहम्‌ ॥ २॥

I bow prostrate to You, Who is without a form, Who is the root of sounds, Who is the fourth impersonal state of the Atman, Who is beyond the scope of tongue, knowledge and sense-organs, Who is the Lord, Who is the Lord of Himalaya, Who is fierce, Who is the destroyer of fierce Kala, Who is benevolent, Who is the abode of qualities, and is beyond the universe.||2||

तुषाराद्रि संकाश गौरं गभीरं, मनोभूत कोटि प्रभा श्री शरीरम्‌ ।

स्फुरन्मौलि कल्लोलिनी चारू गंगा, लसद्भाल बालेन्दु कण्ठे भुजंगा॥ ३॥

I bow to You, Who is white on all like the snow, Who is profound, Who is mind, Who is in the form of living beings, Who has immense splendor and wealth. He has shining forehead with playful and enticing Ganga, He has shiny forehead with a crescent moon, and He has snake garlands in the neck.||3||

चलत्कुण्डलं शुभ्र नेत्रं विशालं, प्रसन्नाननं नीलकण्ठं दयालुम्‌ ।
मृगाधीश चर्माम्बरं मुण्डमालं, प्रिय शंकरं सर्वनाथं भजामि ॥ ४॥

I adore Shankara, Who has swaying earrings, Who has beautiful eye on the forehead, Who is spreadout and large, Who is happy at face, Who has a blue-throat, Who is benevolent, Who has a lion-skin around His waist, Who has skull-cap garland, and Who is the dear-Lord of everyone.||4||

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं, अखण्डं अजं भानु कोटि प्रकाशम्‌ ।

त्रिधाशूल निर्मूलनं शूल पाणिं, भजेऽहं भवानीपतिं भाव गम्यम्‌ ॥ ५॥

I adore the Lord of Bhavani, Who is fierce, Who is immense, Who is mature and brave, Who is beyond everyone, Who is indivisible, Who is unborn, Who is resplendent like millions of sun, Who uproots the three qualities (and makes us dispassionate), Who holds a trident, and Who can be achieved with emotions.||5||

कलातीत कल्याण कल्पान्तकारी, सदा सज्जनान्द दाता पुरारी।

चिदानन्द सन्दोह मोहापकारी, प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६ ॥

O Destroyer of Kamadev, Who is beyond artwork, Who is auspicious, Who causes the end of the universe, Who always provides bliss to good people, Who destroyed Pura, Who is eternal bliss, Who absolves abundant passion! O Prabhu! Please be happy, be happy.||6||

न यावद् उमानाथ पादारविन्दं, भजन्तीह लोके परे वा नराणाम्‌ ।

न तावद् सुखं शांति सन्ताप नाशं, प्रसीद प्रभो सर्वं भूताधि वासं ॥ ७॥

Those who don’t adore the lotus-feet of the Lord of Uma (Shiv), that men don’t get happiness, comfort, and peace — in this world or the other worlds after death. O the abode of all the living beings! O Prabhu! Please be happy.||7||

न जानामि योगं जपं नैव पूजा, न तोऽहम्‌ सदा सर्वदा शम्भू तुभ्यम्‌ ।

जरा जन्म दुःखौघ तातप्यमानं, प्रभोपाहि आपन्नामामीश शम्भो ॥ ८ ॥

I don’t know yoga, japa (chanting of names), or prayers. Still, I am bowing continuously and always to You. O Shambhu! O Prabhu! Save me from the unhappiness due to old age, birth, grief, sins, and troubles. I bow to You, Who is the Lord.||8||

रुद्राष्टकमिदं प्रोक्त्तं विप्रेण हरतोषये ।
ये पठंति नरा भक्यात् तेषां शंभु:प्रसीदति ॥९॥

॥ इति श्रीगोस्वामितुलसीदासकृत श्रीरुद्राष्टकं सम्पूर्णम् ॥

Translation from Stutimandal

Get this widget | Track details | eSnips Social DNA

Manakamana – मन:कामनास्तुति:

मन:कामनास्तुति:

ॐ नमो मन:कामनायै ।
मन: कामना सन्नतानां ददाना मन:कामनेति प्रसिद्धा ततस्त्वम् ।
मन:कामनां पूरयन्ती जनानां मन:कामनामम्बिकां त्वां नमामि ॥१॥
जगत्पावती जह्नुकन्या त्वमेव जगन्मोहिनी विष्णुमायासि देवी ।
जगज्जीविनी वृत्तरूपा त्वमेव जगत्पोषिणी त्वं जनित्री जनानाम् ॥२॥
जगद्धारिणी या स्थिरा सा त्वमेव जगतप्राणिनी मेघपुष्पस्वरूपा ।
जगन्मङ्गला मङ्गलानां निदानं जगत्कारणं कारणषु प्रधानम् ॥३॥
महीपालगेहैकलक्ष्मीस्त्वमेव महीपालराज्योदये हेतुभूता ।
महीपालराज्यच्युतौ हेतुभूता महीपालसेव्या त्वमेवासि मात: ॥४॥
विपद्ग्रामदावावानलोच्छेदहेतु: पदाम्भोजयुग्मस्मृतिस्तावकीना ।
अतो ये स्मरन्ति प्रायाणे क्षितीशा न तेषा विपक्षोद्भवा भीतिरुग्रा ॥५॥
नृपाभीष्टदानान्मन:कामनेति मदियाभिधानं कृतार्थ किलेति ।
न वाच्यं भवानि द्विजानां समीहा त्वया पूरणीयानुकम्पां विधाय ॥६॥
कपर्द्दी विरक्तोSनुरक्तेन रक्तो रमेशो रमायाम्प्रसक्त: शयालु: ।
दयालु रमा न श्रुता न त्वदन्यं शरण्यं न जाने न जाने न जाने ॥७॥
तव चरणसरोजं सेवते कल्पवृक्षं जननि यदि मनुष्यो दुर्लभ नैव किञ्चित् ।
विविधविषयभोगान् संविधायाङ्गनाभि रिह वसति तदन्ते याति तद्धामनाम ॥८॥
सर्वलोकवशकारणशक्तिरस्ति याद्भूततमा वनितानाम् ।
सा त्वमेव नगराजसुते यत्सेश्वरा अपि सुरा वशभाज ॥९॥
॥इति श्री मन:कामनास्तुति: सम्पूर्ण ॥

Manakamana Temple
Goddess Manakamana is highly noted as a wishful filling goddess through out the country. The holy temple of goddess Manakamana lies on a beautiful ridge west of Kathmandu valley. It is said that she is the younger sister of goddess Kali. She is regarded to be a very sacred goddess. The temple is important from the historical and archeological point of view. It is a famous pilgrimage site for Hindus. Manakamana is four hours walk up hill from the highway. On the occasion of Visit Nepal Year 1998, the cable cars have been plied from Kurintar Village, Chitwan to the hill of Manakamana, which takes only 8 minutes to reach there.

March 9, 2009

SHIVASHTAK – शिवाष्टक

श्री शिवाष्टक

आदि अनादि अनंत अखण्ड अभेद सुवेद बतावै ।
अलखअगोचररूपमहेस कौ जोगि जती-मुनि ध्यान न पावै ॥
आगम निगम पुराण सबै इतिहास ‍सदा जिनके गुण गावै ।
बडभागी नर नारि सोई जो साँब-सदाशिव कौ नित ध्यावै ॥
सृजन, सुपालन लय लीलाहित जो विधि हरिहररूप बनावै ।
एकहि आप विचित्र अनेक सुबेस बनाईकै लीला रचावैं ॥
सुन्दर सृष्टि सुपालन करिजग पुनिबन काल जु खाय पचावै ।
बड भागी नर-नारि सोई जो सांब सदाशिव कौ नित ध्यावै ॥
अगुन अनीह अनामय अज अविकार सहज निज रूप धरावै ।
परम सुरस्य बसन आभूषण सजि मुनि मोहन रूप करावै ॥
ललित ललाट बाल विधु विलसै रतन हार उर पै लहरावैं ।
बड्भागी नर-नारि सोई जो साँब सदाशिवको नित ध्यावैं ॥
अंग विभूति रमाय मसानकी विषमय भुजंगनि कौं लपटावैं ।
नर कपाल कर मुण्डमाल गल भालु चरम सब अंग उढावैं ॥
वीर दिगम्बर, लोचन तीन भयानक देखि कैं सब थर्रावैं ।
बड्भागी नर-नारि सोई जो सांब सदाशिव कौं नित ध्यावैं ॥
सुनतहि दीन की दीन पुकार दयानिधि आप उबारन आवैं ।
पहुँच तहां अविलम्ब सुदारून मृत्यु को मर्म बिदारि भगावैं ॥
मुनि मृकंडु सुत की गाथा सुचि अजहुं विज्ञान गाइ सुनावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव को नित ध्यावैं ॥
चाउर चारि जो फल धतूर के बेल के पात औ पानी चढावैं ।
गाल बजाय के बोल जो ‘हरहरमहादेव’ धनि जोर लगावैं ॥
तिनहि महाफल देयं सदाशिव सहजहि भक्तिमुक्ति सो पावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥
बिनसिन दोषदु:ख दुरति दैन्य दारिद्रयं नित्यसुखशान्तिमिलावैं ।
आसुतोष हर पाप ताप सब निरमल बुद्धि चित बकसावैं ॥
असरन सरन काटि भवबंधन भव निज भवन भव्य बुलावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥
औढ्सदानी, उदार अपार जु नैकु सी सेवा तें ढुरि जावैं ।
दमन अशान्ति, समन संकट बिरद विचार जनहिं अपनावैं ॥
ऐसे कृपालु कृपामय देव के क्यों न सरन अबही चलि जावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥

Get this widget | Track details | eSnips Social DNA

March 8, 2009

बगलामुखी कवचम् – Bagalamukhi Kavacham

अथ बगलामुखी कवचम्

श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।

इदानी श्रोतुमिच्छामि कवचं वद मे प्रभो ॥ १ ॥
वैरिनाशकरं दिव्यं सर्वाSशुभविनाशनम् ।
शुभदं स्मरणात्पुण्यं त्राहि मां दु:खनाशनम् ॥२॥
श्रीभैरव उवाच :
कवचं शृणु वक्ष्यामि भैरवीप्राणवल्लभम् ।
पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ॥३॥
ॐ अस्य श्री बगलामुखीकवचस्य नारद ऋषि: ।
अनुष्टप्छन्द: । बगलामुखी देवता । लं बीजम् ।
ऐं कीलकम् पुरुषार्थचष्टयसिद्धये जपे विनियोग: ।
ॐ शिरो मे बगला पातु हृदयैकाक्षरी परा ।
ॐ ह्ली ॐ मे ललाटे च बगला वैरिनाशिनी ॥१॥
Shiro may Bagla patu hriday may kakch ri para.
Om hreem om may lalate ch Bagla vairi nashinee [1]

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वाधरा पातु कण्ठं मे वगलामुखी ॥२॥
Gada hastaa sadaa paatu mukham may moksha daayinee.
Vairi jihwaadharam paatu kantham may Baglamukhi [2]

उदरं नाभिदेशं च पातु नित्य परात्परा ।
परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥३॥
Udaram nabhidesham ch paatunityam paraatparaa.
paraat partaraa paatu mamguhayam sureshwaree [3]

हस्तौ चैव तथा पादौ पार्वती परिपातु मे ।
विवादे विषमे घोरे संग्रामे रिपुसङ्कटे ॥४॥
Hastau chaiv tatha paadau Paarvatee paripaatumay.
Vivaaday vishmay ghoray sangramay ripu sankatay [4]

पीताम्बरधरा पातु सर्वाङ्गी शिवनर्तकी ।
श्रीविद्या समय पातु मातङ्गी पूरिता शिवा ॥५॥

Peetambardharaa paatu sarvangay Shivnartakee.
Shrividya samayaa paatu maatangee puritashivaa [5]

पातु पुत्रं सुतांश्चैव कलत्रं कालिका मम ।
पातु नित्य भ्रातरं में पितरं शूलिनी सदा ॥६॥
Paatu putram sutam chaiv kalatram Kaalikaa mam.
Paatu nityam bhraatram may pitram shoolinee sadaa [6]

रंध्र हि बगलादेव्या: कवचं मन्मुखोदितम् ।
न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥ ७॥
Randhrey hi baglaa devyaah kavacham manmukhoditam.
Naiv deyam mukhyaaya sarvasiddhi paradaayakam [7]

पाठनाद्धारणादस्य पूजनाद्वाञ्छतं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥८॥

Pathnaadhaarnaa dasya poojana dwanchitah labhet.
Idam kavacham gyatvaa yo japed Baglamukhem [8]

पिवन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: ।
वश्ये चाकर्षणो चैव मारणे मोहने तथा ॥९॥
Pibati shonitam tasya yoginayah praapya saadaraah.
Vashye chaakarshanay chaiv maarnay mohanay tathaa [9]

महाभये विपत्तौ च पठेद्वा पाठयेत्तु य: ।
तस्य सर्वार्थसिद्धि: स्याद् भक्तियुक्तस्य पार्वति ॥१०॥
Mahaabhaye vipattau ch pathedwa paathyettu yah.
tasya sarvaarth siddhih syaad bhakti yuktasya Paarvati [10]


इति श्रीरुद्रयामले बगलामुखी कवचं सम्पूर्णम्
Iti Shri Rudrayaamalay baglamukhee kavacham Sampoornam.

March 6, 2009

शिव नटराज स्तुति – Shiva Natraj Stuti

नटराज स्तुति

सत सृष्टि तांडव रचयिता
नटराज राज नमो नमः
हेआद्य गुरु शंकर पिता
नटराज राज नमो नमः


गंभीर नाद मृदंगना धबके उरे ब्रह्माडना
नित होत नाद प्रचंडना
नटराज राज नमो नमः


शिर ज्ञान गंगा चंद्रमा चिद्ब्रह्म ज्योति ललाट मां
विषनाग माला कंठ मां
नटराज राज नमो नमः


तवशक्ति वामांगे स्थिता हे चंद्रिका अपराजिता
चहु वेद गाए संहिता
नटराज राज नमोः

February 18, 2009

शिवाष्टकं Shivashtakam

शिवाष्टकं

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम् । 

भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who is the Lord, Who is the Lord of our lives, Who is Vibhu, Who is the Lord of the world, Who is the Lord of Viṣṇu (Jagannātha), Who is always dwelling in happiness, Who imparts light or shine to everything, Who is the Lord of living beings, Who is the Lord of ghosts, and Who is the Lord of everyone.||1||

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । 

जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who has a garland of skull around the neck, Who has a net of snakes around His body, Who is the destroyer of the immense-destroyer Kāla, Who is the lord of Gaṇeśa, Whose matted-hair are spread-out by the presence of the waves of Gańgā falling on His head, and Who is the Lord of everyone.||2||

मुदामाकरं मण्डनं मण्डयन्तं महामण्डल भस्मभूषधरंतम् । 

अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who scatters happiness [in the world], Who is ornating the universe, Who is the immense universe Himself, Who is possessing the adornment of ashes, Who is without a beginning, Who is without a measure, Who removes the greatest attachments, and Who is the Lord of everyone.||3||

तटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् । 

गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who resides below a Vaṭa (Banyan) tree, Who possesses an immense laughter, Who destroys the greatest sins, Who is always resplendent, Who is the Lord of Himālaya, various tormentor-groups (Gaṇa) and the demi-gods, Who is the great Lord, and Who is the Lord of everyone.||4||

गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम् । 

परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who shares half of His body with the daughter of Himālaya¹, Who is situated in a mountain (Kailāsa), Who is always a resort for the depressed, Who is the Ātman, Who is reverred by (or Who is worthy of reverence by) Brahma and others, and Who is the Lord of everyone.||5||

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् । 

बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who holds a skull and a trident in the hands, Who endows the desires of those who are humble to His lotus-feet, Who uses an Ox as a vehicle², Who is supreme and above various demi-gods, and Who is the Lord of everyone.||6||

शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् । 

अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who has a face like the Winter-moon, Who is the subject of happiness of Gaṇa (tormentor groups), Who has three eyes, Who is pure, Who is the friend of Kubera (controller of wealth), Who is the consort of Aparṇā (Pārvatī), Who has eternal characteristics, and Who is the Lord of everyone.||7||

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम् । 

श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who is known as Hara, Who has a garland of snakes, Who roams around the cremation grounds, Who is the universe, Who is the summary of the Veda (or the One discussed by Veda), Who is always dispassionate, Who is living in the cremation grounds, Who is burning desires born in the mind, and Who is the Lord of everyone.||8||

स्तवं यः प्रभाते नरः शूलपाणे पठेत् सर्वदा भर्गभावानुरक्तः । 

स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९ ॥

Those who study this prayer every morning with effulgence and emotions for Trident-holding Śiva, achieve Mokṣa, after having attained a dutiful son, wealth, friends, wife, and a colorful life.||9||

॥ इति शिवाष्टकम् ॥
Note: Translation Taken from stutimandal.com

January 20, 2009

Durga Manas Puja (दुर्गामानस पूजा)

दुर्गामानस पूजा

उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानान‌र्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।

आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्ति तो मात: सुन्दरि भक्त कल्पलतिके श्रीपादुकामादरात्॥1॥
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं गन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।
तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्त्रोतसि स्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥
सुराधिपतिकामिनीकरसरोजनालीधृतां सचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।
महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकां गृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥
गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज प्रस्तारै‌र्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलं चैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥
स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका मध्ये सारसना नितम्बफलके मञ्जीरमड्घ्रिद्वये।
हारो वक्षसि कङ्कणौ क्वणरणत्कारौ करद्वन्द्वके विन्यस्तं मुकुटं शिरस्यनुदिनं दत्तोन्मदं स्तूयताम्॥6॥
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं सिन्दूरं विलसल्ललाटफलके सौन्दर्यमुद्राधरम्।
राजत्कज्जलमुज्ज्वलोत्पलदलश्रीमोचने लोचने तद्दिव्यौषधिनिर्मितं रचयतु श्रीशाम्भवि श्रीप्रदे॥7॥
अमन्दतरमन्दरोन्मथितदुग्धसिन्धूद्भवं निशाकरकरोपमं त्रिपुरसुन्दरि श्रीप्रदे।
गृहाण मुखमीक्षितुं मुकुरबिम्बमाविद्रुमै-र्विनिर्मितमघच्छिदे रतिकराम्बुजस्थायिनम्॥8॥
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं चञ्चच्चम्पकपाटलादिसुरभिद्रव्यै: सुगन्धीकृतम्।
देवस्त्रीगणमस्तकस्थितमहारत्‍‌नादिकुम्भव्रजै रम्भ: शाम्भवि संभ्रमेण विमलं दत्तं गृहाणाम्बिके॥9॥
कह्लारोत्पलनागकेसरसरोजाख्यावलीमालती- मल्लीकैरवकेतकादिकुसुमै रक्ता श्वमारादिभि:।
पुष्पैर्माल्यभरेण वै सुरभिणा नानारसस्त्रोतसा ताम्राम्भोजनिवासिनीं भगवतीं श्रीचण्डिकां पूजये॥10॥
मांसीगुग्गुलचन्दनागुरुरज:कर्पूरशैलेयजैर्माध्वीकै: सह कुङ्कुमै: सुरचितै: सर्पिर्भिरामिश्रितै:।
सौरभ्यस्थितिमन्दिरे मणिमये पात्रे भवेत् प्रीतये धूपोऽयं सुरकामिनीविरचित: श्रीचण्डिके त्वन्मुदे॥11॥
घृतद्रवपरिस्फुरद्रुचिररत्‍‌नयष्ट्यान्वितो महातिमिरनाशन: सुरनितम्बिनीनिर्मित:।
सुवर्णचषकस्थित: सघनसारवत्र्यान्वित-स्तव त्रिपुरसुन्दरि स्फुरति देवि दीपा मुदे॥12॥
जातीसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं युक्तं हिङ्गुमरीचजीरसुरभिद्रव्यान्वितै‌र्व्यञ्जनै:।
पक्वान्नेन सपायसेन मधुना दध्याज्यसम्मिश्रितं नैवेद्यं सुरकामिनीविरचितं श्रीचण्डिके त्वन्मुदे॥13॥
लवङ्गकलिकोज्ज्वलं बहुलनागवल्लीदलं सजातिफलकोमलं सघनसारपूगीफलम्।
सुधामधुरिमाकुलं रुचिररत्‍‌नपात्रस्थितं गृहाण मुखपङ्कजे स्फुरितमम्ब ताम्बूलकम्॥14॥
शरत्प्रभवचन्द्रम:स्फुरितचन्द्रिकासुन्दरं गलत्सुरतरङ्गिणीललितमौक्ति काडम्बरम्।
गृहाण नवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं महात्रिपुरसुन्दरि प्रकटमातपत्रं महत्॥15॥
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभि:सदाऽऽन्दोलितं शुभ्रं चामरमिन्दुकुन्दसदृशं प्रस्वेददु:खापहम्।
सद्योऽगस्त्यवसिष्ठनारदशुकव्यासादिवाल्मीकिभि: स्वे चित्ते क्रियमाण एव कुरुतां शर्माणि वेदध्वनि:॥16॥
स्वर्गाङ्गणे वेणुमृदङ्गशङ्खभेरीनिनादैरुपगीयमाना।
कोलाहलैराकलिता तवास्तु विद्याधरीनृत्यकला सुखाय॥17॥
देवि भक्ति रसभावितवृत्ते प्रीयतां यदि कुतोऽपि लभ्यते।
तत्र लौल्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम्॥18॥
एतै: षोडशभि: पद्यैरुपचारोपकल्पितै:।
य: परां देवतां स्तौति स तेषां फलमापनुयात्॥19॥
इति दुर्गातन्त्रै दुर्गामानस पूजा समाप्त ॥

Get this widget | Track details | eSnips Social DNA
Older Posts »

Create a free website or blog at WordPress.com.