जय पशुपतिनाथ (Aum Namah Shivya)

March 6, 2009

एकश्लोकी भागवत – One Line Bhagwat (GEETA)

एकश्लोकी भागवत

आदौ देवकी देवी गर्भजननम् गोपीगृहे वर्धनम्
माया पूतन जीविताप हरणम् गोवर्धनोद्धारणम् ।
कंसच्छेदन कौरवादी हननम् कुंतीसुत पालनम्
एतद् भागवतम् पुराण कथितम् श्रीकृष्णलीलामृतम् ॥

एकश्लोकी महाभारत – One Line Mahabharat

एकश्लोकी महाभारत

आदौ पाण्डवधार्तराष्ट्रजनन लाक्षागृहे दाहनं
द्यूते श्रीहरणं वने विचरणं मत्स्यालये वर्तनम् ।
लीलागोहरणं रणे विहरण सन्धिक्रियाजृम्भणं
पश्चाद भीष्मसुयोधनादिहननं चैतन्महाभारतम् ॥

गोबिन्द – नमस्कारः (Salutation to Govinda, Krishna)

गोबिन्द – नमस्कारः

कृष्णाय बासुदेवाय हराय परमात्मने ।
प्रणतक्लेशनाशाय गोबिन्दाय नमो नमः ॥

श्रीकृष्ण स्तुति (Shri Krishna Stuti)

श्रीकृष्ण स्तुति (Shri Krishna Stuti)

श्रीकृष्ण उवाच:-

कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यश: ।

जल भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥

श्रीकृष्ण स्तुति (Shri Krishna Stuti)

श्रीकृष्ण स्तुति (Shri Krishna Stuti)

श्रीकृष्ण उवाच:-

कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यश: ।

जल भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥

श्रीकृष्णको अभिबन्दना – Salutation to Lord Krishna

श्रीकृष्णको अभिबन्दना

बसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद् गुरुम् ॥

Translation: I sing praise of Krishna, the Preceptor of the universe, Who is the son of Vasudev, Who is the Lord, Who slayed Kans and Chanur, and Who is the bliss of Devaki.

भावार्थ: कंस र चाणरलाई मार्नुहुने बसुदेवपुत्र, देवकीनन्दन, जगद् गुरु, भगवान् श्रीकृष्णलाई प्रणाम गर्दछु ।

View Sri Krishnashtakam (कृष्णाष्टकम्) here

रक्षाबन्धन मन्त्रः (Raksha Bandhan Mantra)

रक्षाबन्धन मन्त्रः
येन बद्धो वली राजा दानवेन्द्रो महाबलः ।
तेन त्वा प्रतिबध्नामि रक्षे माचल माचल ॥
Use this mantra when you put on Rakhi.  
Here is the WIKIPEDIA INFO ON RAKHI.

बिष्णुस्तुति – Vishnu Stuti

बिष्णुस्तुति

सनत्कुमार उवाच :-
यस्य हस्ते गदा चक्र गरुडो यस्य बाहनम् ।
शङ्खः करतले यस्य स मे बिष्णु प्रसीदतु ॥
भावार्थ: जसको हातमा गदा र चक्र छ; जसको गरुड बाहन छ; जसको हातमा शङ्ख छ; त्यस्ता बिष्णु भगवान् मप्रति प्रसन्न होऊन् ।

मंगलस्वरूप बिष्णु – Auspicious Lord Vishnu

मंगलस्वरूप बिष्णु

मंगल भगवान् बिष्णुः मंगल गरूडध्वजः ।

मंगल पुण्डरीकाक्षो मंगलायतनो हरिः ॥
This Script is mostly seen in invitation cards for auspicios functions such as marriage.

The main theme of this script is that everything that is HARI is auspicious. In short, HARI name is auspicious.

भगवत्स्तोत्रम (परमपुरुष नारायण) – Salutations to Narayan

भगवत्स्तोत्रम (परमपुरुष नारायण)

यं ब्रह्मा वरुणेन्द्ररुद्रमरुत: स्तुन्वन्ति दिव्यै: स्तवै-र्वेदै: साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगा:।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो- यस्तानं न विदु: सुरासुरगणा देवाय तस्मै नम:॥
Tranalation: Salutations to that God whom Brahma, Varuna, Indra, Rudra, and the Maruts praise with divine hymns, whom the Sama-chanters sing by Vedas with their Angas and in the Pada and Krama methods and by the Upanishads, whom Yogis see with their minds absorbed in Him through meditation, and whose end the hosts of Devas and Asuras know not.
भावार्थ : ब्रह्मा, वरुण, इन्द्र, रुद्र र मरुद्गोण दिव्य स्तोत्रों द्वारा जस्को स्तुति गर्दछन्, सामवेद गाउनेहरू अंग, पद, क्रम र उपनिषद सहित वेद द्वारा जस्को गान गर्दछन्, योगीजन ध्यान द्वारा स्थित तद्गमत हुए मन से जिनका दर्शन करते हैं, देवता और असुर गण (कोई भी) जिनके अन्त को नहीं जानते, उन (परमपुरुष नारायण) देव के लिए मेरा नमस्कार है।

Older Posts »

Create a free website or blog at WordPress.com.