जय पशुपतिनाथ (Aum Namah Shivya)

March 12, 2009

Bhole ki Jai (भोलेकी जय जय) – Glory to Lord Shiva

ॐ नम: शिवाय

भोलेकी जय जय

शिवजी जय जय

पार्वतीपति शिवजी जय जय

ॐ नम: शिवाय

This is a very beautiful bhajan. It’s simple but heart touching.

Jai shree Pashupatinath
जय श्री पशुपतिनाथ

Bhole ki Jai (भोलेकी जय जय) – Glory to Lord Shiva

ॐ नम: शिवाय

भोलेकी जय जय

शिवजी जय जय

पार्वतीपति शिवजी जय जय

ॐ नम: शिवाय

This is a very beautiful bhajan. It’s simple but heart touching.

Jai shree Pashupatinath
जय श्री पशुपतिनाथ

March 11, 2009

Rudrashtakam ( रूद्राष्टक स्तोत्र ) By Tulsidas

Rudrashtakam रूद्राष्टक स्तोत्र
By Tulsidas
ॐ नमः शिवायः ।

नमामीशमीशान निर्वाण रूपं, विभुं व्यापकं ब्रह्म वेदः स्वरूपम्‌ ।

अजं निर्गुणं निर्विकल्पं निरीहं, चिदाकाश माकाशवासं भजेऽहम्‌ ॥ १॥

O Ishan! I pray You, the one Who is the lord of all, Who is in eternal Nirvana-bliss, Who is resplendent, Who is omni-present, and Who is Brahman and Ved in totality. I adore You, Who is for self, Who is formless, Who is without change, Who is passionless, Who is like the sky (immeasurable), and Who lives in the sky.||1||

निराकार मोंकार मूलं तुरीयं, गिराज्ञान गोतीतमीशं गिरीशम्‌ ।

करालं महाकाल कालं कृपालुं, गुणागार संसार पारं नतोऽहम्‌ ॥ २॥

I bow prostrate to You, Who is without a form, Who is the root of sounds, Who is the fourth impersonal state of the Atman, Who is beyond the scope of tongue, knowledge and sense-organs, Who is the Lord, Who is the Lord of Himalaya, Who is fierce, Who is the destroyer of fierce Kala, Who is benevolent, Who is the abode of qualities, and is beyond the universe.||2||

तुषाराद्रि संकाश गौरं गभीरं, मनोभूत कोटि प्रभा श्री शरीरम्‌ ।

स्फुरन्मौलि कल्लोलिनी चारू गंगा, लसद्भाल बालेन्दु कण्ठे भुजंगा॥ ३॥

I bow to You, Who is white on all like the snow, Who is profound, Who is mind, Who is in the form of living beings, Who has immense splendor and wealth. He has shining forehead with playful and enticing Ganga, He has shiny forehead with a crescent moon, and He has snake garlands in the neck.||3||

चलत्कुण्डलं शुभ्र नेत्रं विशालं, प्रसन्नाननं नीलकण्ठं दयालुम्‌ ।
मृगाधीश चर्माम्बरं मुण्डमालं, प्रिय शंकरं सर्वनाथं भजामि ॥ ४॥

I adore Shankara, Who has swaying earrings, Who has beautiful eye on the forehead, Who is spreadout and large, Who is happy at face, Who has a blue-throat, Who is benevolent, Who has a lion-skin around His waist, Who has skull-cap garland, and Who is the dear-Lord of everyone.||4||

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं, अखण्डं अजं भानु कोटि प्रकाशम्‌ ।

त्रिधाशूल निर्मूलनं शूल पाणिं, भजेऽहं भवानीपतिं भाव गम्यम्‌ ॥ ५॥

I adore the Lord of Bhavani, Who is fierce, Who is immense, Who is mature and brave, Who is beyond everyone, Who is indivisible, Who is unborn, Who is resplendent like millions of sun, Who uproots the three qualities (and makes us dispassionate), Who holds a trident, and Who can be achieved with emotions.||5||

कलातीत कल्याण कल्पान्तकारी, सदा सज्जनान्द दाता पुरारी।

चिदानन्द सन्दोह मोहापकारी, प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६ ॥

O Destroyer of Kamadev, Who is beyond artwork, Who is auspicious, Who causes the end of the universe, Who always provides bliss to good people, Who destroyed Pura, Who is eternal bliss, Who absolves abundant passion! O Prabhu! Please be happy, be happy.||6||

न यावद् उमानाथ पादारविन्दं, भजन्तीह लोके परे वा नराणाम्‌ ।

न तावद् सुखं शांति सन्ताप नाशं, प्रसीद प्रभो सर्वं भूताधि वासं ॥ ७॥

Those who don’t adore the lotus-feet of the Lord of Uma (Shiv), that men don’t get happiness, comfort, and peace — in this world or the other worlds after death. O the abode of all the living beings! O Prabhu! Please be happy.||7||

न जानामि योगं जपं नैव पूजा, न तोऽहम्‌ सदा सर्वदा शम्भू तुभ्यम्‌ ।

जरा जन्म दुःखौघ तातप्यमानं, प्रभोपाहि आपन्नामामीश शम्भो ॥ ८ ॥

I don’t know yoga, japa (chanting of names), or prayers. Still, I am bowing continuously and always to You. O Shambhu! O Prabhu! Save me from the unhappiness due to old age, birth, grief, sins, and troubles. I bow to You, Who is the Lord.||8||

रुद्राष्टकमिदं प्रोक्त्तं विप्रेण हरतोषये ।
ये पठंति नरा भक्यात् तेषां शंभु:प्रसीदति ॥९॥

॥ इति श्रीगोस्वामितुलसीदासकृत श्रीरुद्राष्टकं सम्पूर्णम् ॥

Translation from Stutimandal

Get this widget | Track details | eSnips Social DNA

March 9, 2009

SHIVASHTAK – शिवाष्टक

श्री शिवाष्टक

आदि अनादि अनंत अखण्ड अभेद सुवेद बतावै ।
अलखअगोचररूपमहेस कौ जोगि जती-मुनि ध्यान न पावै ॥
आगम निगम पुराण सबै इतिहास ‍सदा जिनके गुण गावै ।
बडभागी नर नारि सोई जो साँब-सदाशिव कौ नित ध्यावै ॥
सृजन, सुपालन लय लीलाहित जो विधि हरिहररूप बनावै ।
एकहि आप विचित्र अनेक सुबेस बनाईकै लीला रचावैं ॥
सुन्दर सृष्टि सुपालन करिजग पुनिबन काल जु खाय पचावै ।
बड भागी नर-नारि सोई जो सांब सदाशिव कौ नित ध्यावै ॥
अगुन अनीह अनामय अज अविकार सहज निज रूप धरावै ।
परम सुरस्य बसन आभूषण सजि मुनि मोहन रूप करावै ॥
ललित ललाट बाल विधु विलसै रतन हार उर पै लहरावैं ।
बड्भागी नर-नारि सोई जो साँब सदाशिवको नित ध्यावैं ॥
अंग विभूति रमाय मसानकी विषमय भुजंगनि कौं लपटावैं ।
नर कपाल कर मुण्डमाल गल भालु चरम सब अंग उढावैं ॥
वीर दिगम्बर, लोचन तीन भयानक देखि कैं सब थर्रावैं ।
बड्भागी नर-नारि सोई जो सांब सदाशिव कौं नित ध्यावैं ॥
सुनतहि दीन की दीन पुकार दयानिधि आप उबारन आवैं ।
पहुँच तहां अविलम्ब सुदारून मृत्यु को मर्म बिदारि भगावैं ॥
मुनि मृकंडु सुत की गाथा सुचि अजहुं विज्ञान गाइ सुनावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव को नित ध्यावैं ॥
चाउर चारि जो फल धतूर के बेल के पात औ पानी चढावैं ।
गाल बजाय के बोल जो ‘हरहरमहादेव’ धनि जोर लगावैं ॥
तिनहि महाफल देयं सदाशिव सहजहि भक्तिमुक्ति सो पावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥
बिनसिन दोषदु:ख दुरति दैन्य दारिद्रयं नित्यसुखशान्तिमिलावैं ।
आसुतोष हर पाप ताप सब निरमल बुद्धि चित बकसावैं ॥
असरन सरन काटि भवबंधन भव निज भवन भव्य बुलावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥
औढ्सदानी, उदार अपार जु नैकु सी सेवा तें ढुरि जावैं ।
दमन अशान्ति, समन संकट बिरद विचार जनहिं अपनावैं ॥
ऐसे कृपालु कृपामय देव के क्यों न सरन अबही चलि जावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥

Get this widget | Track details | eSnips Social DNA

March 6, 2009

शिव नटराज स्तुति – Shiva Natraj Stuti

नटराज स्तुति

सत सृष्टि तांडव रचयिता
नटराज राज नमो नमः
हेआद्य गुरु शंकर पिता
नटराज राज नमो नमः


गंभीर नाद मृदंगना धबके उरे ब्रह्माडना
नित होत नाद प्रचंडना
नटराज राज नमो नमः


शिर ज्ञान गंगा चंद्रमा चिद्ब्रह्म ज्योति ललाट मां
विषनाग माला कंठ मां
नटराज राज नमो नमः


तवशक्ति वामांगे स्थिता हे चंद्रिका अपराजिता
चहु वेद गाए संहिता
नटराज राज नमोः

February 27, 2009

Shiva (शिव) Dasasloki Nirvana Dasakam (दशश्लोकी) Nirvana Dashakam

दशश्लोकी (Dasashloki)
by
आदि शंकराचार्य (
Adi Shankaracharya)
न भूमिर्न तोयं न तेजो न वायुः
न खं नेन्द्रियं वा न तेषां समूहः 
अनेकान्तिकत्वात् सुषुप्त्येकसिद्दः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥१॥
“I am not the Earth nor Water, neither Fire nor Air, I am not space. Neither am I any of the Faculties nor am I their aggregrate. [I am not any of these] as they are all uncertain. I am proved however in the sole experience of deep sleep. That One, the Residue, the Auspicious, the Only One, am I.” [1]
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणाध्यानयोगादयोपि 
अनात्माश्रयाहंममाध्यासहानात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥२॥
The castes are not for me, nor the observances and duties attached to the castes and the stages of life. Even the steadying of the mind, concentration, self-communion and other courses are not for me. For the mistaken senses of I and MINE which rested on the Non-Self have been abondoned. That One, the Residue, the Auspicious, the Alone, am I. [2]
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थ ब्रुवन्ति 
सुषप्तौ निरस्तातिशून्यात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥३॥
There is no mother nor father; no gods nor regions of experience; no scriptures nor sacrifical sites; and no sacred place-so say the Sages. For, in the state of deep sleep, all these are negatived and that state is completely devoid (of any object of perception) That One, the Residue, the Auspicious, the Alone, am I. [3]

न साख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा 
विशिष्टानुभूत्या विशुद्धात्मकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥४॥

There is no Sankhya nor Saiva, nor that Pancharatra nor Jaina. The conception of the Mimamsaka and others does not exist. For, through the direct realisation of what is qualified, the Self is known as of the nature of the Absolutely Pure. That One, the Residue, the Auspicious, the Alone, am I. [4]
न चोर्ध्व न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यँ न पूर्वाऽपरा दिक् 
वियद्व्यापकत्वादखण्डैकरूपः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥५॥
There is neither above nor below, neither inside nor outside, no middle nor crosswise, no direction, east or west. For it is all-pervasive like space. It is partless and homogeneous in its nature. That One, the Residue, the Auspicious, the Alone, am I. [5]
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घम् 
अरूपं तथा ज्योतिराकारकत्वात्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥६॥
It is neither white nor black, neither red nor yellow, neither dwarfish nor stout, neither short nor long. As it is of the nature of light, it is shapeless also. That One, the Residue, the Auspicious, the Alone, am I. [6]
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं न चायं प्रपञ्चः
स्वरूपावबोधो विकल्पासहिष्णुः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥७॥
There is no ruler nor rule, no pupil nor training. There is no YOU nor I. This universe is not. For the realistion of the true nature of the Self does not tolerate any distincion. That One, the Residue, the Auspicious, the Alone, am I. [7]
न जाग्रन् न मे स्वप्नको वा सुषुप्तिः
न विश्वौ न वा तैजसः प्राज्ञको वा
अविद्यात्मकत्वात् त्रयाणं तुरीयः
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥८॥
There is no waking state for me nor dream or deep sleep. I am not Visva[the Self identified with the experience of the waking state], nor Taijasa[identified with dream state], nor Prajna[identified with deep sleep]. I am really the Fourth(Turiya). That One, the Residue, the Auspicious, the Alone, am I. [8]
अपि व्यापकत्वात् हितत्वप्रयोगात्
स्वतः सिद्धभावादनन्याश्रयत्वात्
जगत् तुच्छमेतत् समस्तं तदन्यत्
तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥९॥ 
All this universe which is other than the Self is worthless(having no existence of its own) for it is well known that the Self is all pervasive, recognised as the reality and that its existence is self-proven and does not depend upon anything else. That One, the Residue, the Auspicious, the Alone, am I. [9]
न चैकं तदन्यद् द्वितीयं कुतः स्यात्
न केवलत्वं न चाऽकेवलत्वम् 
न शुन्यं न चाशून्यमद्वैतकत्वात्
कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥१०॥
It is not one, for how can there be a second distinct from it? Aloneness cannot be attributed to it nor even not-aloneness. It is neither a void nor a non-void. When it does not admit of a second entity, in what manner can I speak about it though it is established by all the Upanishads. ? [10]

इति श्रीमद् शंकराचार्यविरचितं दशश्लोकी समाप्तं

February 26, 2009

Nirvana Shatkam (निर्वाणाष्टकम्) by आदि शंकराचार्य (Adi Shankaracharya)

Nirvana Shatkam (निर्वाणाष्टकम्) by आदि शंकराचार्य (Adi Shankaracharya)

मनो-बुध्दयहंकार-चित्तानिनाहं, न च श्रोत्रजिह्वे न च घ्राणनेत्रे।
न वै व्योम भूमिर्न तेजो न वायुः चिदानन्दरूपः शिवोहं शिवोहम्॥ 

Mano budhyahankara chithaa ninaham, Na cha srothra jihwe na cha graana nethrer !
Na cha vyoma bhoomir na thejo na vayu, Chidananada Roopa Shivoham, Shivoham!! 

Neither am I mind, nor intelligence ,Nor ego, nor thought, Nor am I ears or the tongue or the nose or the eyes, Nor am I earth or sky or air or the light, I am Shiva, I am Shiva, of nature knowledge and bliss.

न वै प्राणसंज्ञा न वै पंचवायुः, न वा सप्तधातुर्न वा पंचकोषः।
न वाक्पाणि पादौ न चोपस्थ-पायुः चिदानन्दरूपःशिवोहं शिवोहम्॥

Na cha praana sangno na vai pancha vaayuh, Na vaa saptha dhathur na va pancha kosa !
Na vak pani padam na chopastha payu,Chidananada Roopa Shivoham, Shivoham !!

Neither am I the movement due to life,Nor am I the five airs, nor am I the seven elements,Nor am I the five internal organs,Nor am I voice or hands or feet or other organs,I am Shiva, I am Shiva, of nature knowledge and bliss. 

न मे रागद्वेषौ, न मे लोभमोहौ, मदो नैव मे नैव मात्सर्यभावः।
न धर्मों, न चार्थो न कामो न मोक्षः चिदानन्दरूपः शिवोहं शिवोहम्॥ 

Na me dwesha raghou na me lobha mohou, Madho naiva me naiva matsarya bhava ! 
Na dharmo na cha artha na kamo na moksha,Chidananada Roopa Shivoham, Shivoham !!

I never do have enmity or friendship,Neither do I have vigour nor feeling of competition,Neither do I have assets, or money or passion or salvation,I am Shiva, I am Shiva, of nature knowledge and bliss.

न पुण्यं न पापं न सौख्यं न दुःखं, न मंत्रो न तीर्थो न वेदा न यज्ञाः।
अहं भोजनम् नैव भोज्यं न भोक्ता, चिदानन्दरूपः शिवोहं शिवोहम्॥

Na punyam na paapam na soukhyam na dukham, Na manthro na theertham na veda na yagna! 
Aham bhojanam naiva bhojyam na bhoktha,Chidananada Roopa Shivoham, Shivoham !!

Never do I have good deeds or sins or pleasure or sorrow,Neither do I have holy chants or holy water or holy books or fire sacrifice,I am neither food or the consumer who consumes food,I am Shiva, I am Shiva, of nature knowledge and bliss.

न मृत्युर्न शंका न मे जातिभेदः पिता नैव मे नैव माता न जन्म।
न बन्धुर्न मित्रं गुरुनैव शिष्यः चिदानन्दरूपः शिवोहं शिवोहम्॥

Na mruthyur na sankha na me jathi bhedha, Pitha naiva me naiva matha na janma !
Na bhandhur na mithram gurur naiva sishyah,Chidananada Roopa Shivoham, Shivoham !!

I do not have death or doubts or distinction of caste,I do not have either father or mother or even birth,And I do not have relations or friends or teacher or students,I am Shiva, I am Shiva, of nature knowledge and bliss.

अहं निर्विकल्पो निराकार-रूपो, विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।
न चासंगतं नैव मुक्तिर्न बन्धः चिदानन्दरूपः शिवोहं शिवोहम्॥

Aham nirvi kalpo nirakara roopo,Vibhuthwascha sarvathra sarvendriyanaam ! 
Na chaa sangatham naiva mukthir na meyahChidananada Roopa Shivoham, Shivoham !!

I am one without doubts , I am without form, Due to knowledge I do not have any relation with my organs, And I am always redeemed, I am Shiva, I am Shiva, of nature knowledge and bliss.

February 25, 2009

Veda Sara Shiva sthavam (वेदसार शिवस्तव:) by Adi Shankaracharya (श्री शंकराचार्य)

वेदसार शिवस्तव:

by

श्री शंकराचार्य  (Adi Shankaracharya)

पशूनां पतिं पापनाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम्
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम्  ॥१॥

I remember the only Mahādeva, Who is the enemy of Smara (Kāmadeva), Who is the Lord of the animals for sacrifice, Who destroys the sins, Who is the Lord beyond everyone, Who has a cloth made from elephant-skin, Who is the best, and Who has a shaking stream of Gańgā in the midst of the matted-hair locks.||1||

महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम्
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् 
॥२॥

I praise Lord Śiva, Who is Maheśa, Who is the Lord of demi-gods, Who destroys the grief of demi-gods, Who is resplendent, Who is the Lord of the world, Who has abundant ornaments, Who has variegated (colorful) eyes, Who has the Sun, the Moon and the Fire as three eyes, Who is always blissful, and Who has five-heads.||2||

गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम्
भवं भास्वरं भस्मना भूषिताङ्गं
भवानीकलत्रं भजे पञ्चवक्त्रम् 
॥३॥

I adore Lord Śiva, Who is the Lord of the Himālaya, Who is the Leader of Gaṇa, Who has a blue-colored throat, Who sits on the best among bulls, Whose true nature is beyond the qualities, Who is the universe, Who is resplendent, Who is adorned with ashes, Who is the consort of Bhavānī, and Who has five-heads.||3||

शिवाकान्त शंभो शशाङ्कार्धमौले
महेशान शूलिञ्जटाजूटधारिन्
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप 
॥४॥

O Śambhu, Who is the resplendence of Śivā, Who has the half-moon on the forehead, Who is the great Īśāna, Who holds a trident, and Who has matted-hair tress-locks! You are the only One pervading in this universe, manifesting as the world. O Lord, Who is complete! Please be happy. Be happy.||4||

परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोंकारवेद्यम्
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् 
॥५॥

That Lord — Who is beyond the Ātman, Who is the only One, Who is the fundamental element of the world, Who is the beginning, Who is without passion, Who is without form, and Who is propounded by the ॐ-kāra — Who gives birth, nourishes, and deludes this whole universe, I adore that One.||5||

न भूमिर्नं चापो न वह्निर्न वायु-
र्न चाकाशमास्ते न तन्द्रा न निद्रा
न गृष्मो न शीतं न देशो न वेषो
न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे 
॥६॥

That Lord, Who is not the ground, Who is not the water, Who is not the fire, Who is not the wind, Who is not the skies, Who is not the sleep or deep-sleep, Who is not the heat, Who is not the cold, Who is not a country, Who is not a physical form, and Who does not possess a form — I praise that Lord in the trinity-form.||6||

अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम्
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् 
॥७॥

I take the refuge in Śiva, Who is without birth, Who is eternal, Who is the reason behind all the reasons, Who is the Only One, Who shines everything that shine others, Who is turīya (pure impersonal state of soul), Who is beyond darkness (tamas), Who is without a beginning and an end, Who is beyond everyone, Who is pure, and Who is without duality.||7||

नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य 
॥८॥

I bow to You, I bow to You, O Śiva, Who is resplendent in all the wordly-manifestions! I bow to You, I bow to You, O Śiva, Who is the idol of complete bliss! I bow to You, I bow to You, O Śiva, Who is reachable by penance and Yoga! I bow to You, I bow to you, O Śiva, Who is reachable by Veda and knowledge.||8||

प्रभो शूलपाणे विभो विश्वनाथ
महादेव शंभो महेश त्रिनेत्र
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः 
॥९॥

O Lord, Who holds a trident in hands, Who is the resplendent Lord of the world, Who is Mahādeva, Who is Śambhu, Who is the great Lord, Who has three eyes, Who is the resplendence of Śivā, Who is serene, Who slayed Smara (Kāma), and Who slayed Pura! There is nothing better or different from You which is countable or respectable.||9||

शंभो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन्
काशीपते करुणया जगदेतदेक-
स्त्वंहंसि पासि विदधासि महेश्वरोऽसि 
॥१०॥

O Śambhu, Who is Maheśa, Who is full of compassion, Who holds a trident, Who is the Lord of Gaurī, Who is the Lord of sacrificed animals, Who destroys the shackles of animals, Who is the Lord of Kāśī! Only You are with compassion in this world. You are the great Lord, Who destroys, protects, and holds the world.||10||


त्वत्तो जगद्भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन् 
॥११॥

O Deva, Who is the universe, Who slays Smara! This world emanates from You. O Mṛḍa, Who is the Lord of the world! The world sits inside You. O Īśa, O Hara, Who pervades the entire universe as moving and unmoving forms! This world finally contracts into Your egg-shaped form (lińga) during deluge.||11||

Trasnlation from stutimandal

February 18, 2009

शिवाष्टकं Shivashtakam

शिवाष्टकं

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजाम् । 

भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who is the Lord, Who is the Lord of our lives, Who is Vibhu, Who is the Lord of the world, Who is the Lord of Viṣṇu (Jagannātha), Who is always dwelling in happiness, Who imparts light or shine to everything, Who is the Lord of living beings, Who is the Lord of ghosts, and Who is the Lord of everyone.||1||

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । 

जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who has a garland of skull around the neck, Who has a net of snakes around His body, Who is the destroyer of the immense-destroyer Kāla, Who is the lord of Gaṇeśa, Whose matted-hair are spread-out by the presence of the waves of Gańgā falling on His head, and Who is the Lord of everyone.||2||

मुदामाकरं मण्डनं मण्डयन्तं महामण्डल भस्मभूषधरंतम् । 

अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who scatters happiness [in the world], Who is ornating the universe, Who is the immense universe Himself, Who is possessing the adornment of ashes, Who is without a beginning, Who is without a measure, Who removes the greatest attachments, and Who is the Lord of everyone.||3||

तटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् । 

गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who resides below a Vaṭa (Banyan) tree, Who possesses an immense laughter, Who destroys the greatest sins, Who is always resplendent, Who is the Lord of Himālaya, various tormentor-groups (Gaṇa) and the demi-gods, Who is the great Lord, and Who is the Lord of everyone.||4||

गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम् । 

परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who shares half of His body with the daughter of Himālaya¹, Who is situated in a mountain (Kailāsa), Who is always a resort for the depressed, Who is the Ātman, Who is reverred by (or Who is worthy of reverence by) Brahma and others, and Who is the Lord of everyone.||5||

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् । 

बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who holds a skull and a trident in the hands, Who endows the desires of those who are humble to His lotus-feet, Who uses an Ox as a vehicle², Who is supreme and above various demi-gods, and Who is the Lord of everyone.||6||

शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् । 

अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who has a face like the Winter-moon, Who is the subject of happiness of Gaṇa (tormentor groups), Who has three eyes, Who is pure, Who is the friend of Kubera (controller of wealth), Who is the consort of Aparṇā (Pārvatī), Who has eternal characteristics, and Who is the Lord of everyone.||7||

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम् । 

श्मशाने वदन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८ ॥ 

I pray You, Śiva, Śańkara, Śambhu, Who is known as Hara, Who has a garland of snakes, Who roams around the cremation grounds, Who is the universe, Who is the summary of the Veda (or the One discussed by Veda), Who is always dispassionate, Who is living in the cremation grounds, Who is burning desires born in the mind, and Who is the Lord of everyone.||8||

स्तवं यः प्रभाते नरः शूलपाणे पठेत् सर्वदा भर्गभावानुरक्तः । 

स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९ ॥

Those who study this prayer every morning with effulgence and emotions for Trident-holding Śiva, achieve Mokṣa, after having attained a dutiful son, wealth, friends, wife, and a colorful life.||9||

॥ इति शिवाष्टकम् ॥
Note: Translation Taken from stutimandal.com

February 7, 2009

मृतसञ्जीवन स्तोत्रम् (Mritasanjeevani Stotram)

मृतसञ्जीवन स्तोत्रम्
एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं |
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ||

सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं |
महादेवस्य कवचं मृतसञ्जीवनामकं ||
समाहितमना भूत्वा शृणुष्व कवचं शुभं |
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ||

वराभयकरो यज्वा सर्वदेवनिषेवितः |
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ||
दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः |
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ||

अष्टदसभुजोपेतो दण्डाभयकरो विभुः |
यमरूपि महादेवो दक्षिणस्यां सदावतु ||
खड्गाभयकरो धीरो रक्षोगणनिषेवितः |
रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ||

पाशाभयभुजः सर्वरत्नाकरनिषेवितः |
वरुणात्मा महादेवः पश्चिमे मां सदावतु ||
गदाभयकरः प्राणनायकः सर्वदागतिः |
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ||

शङ्खाभयकरस्थो मां नायकः परमेश्वरः |
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ||
शूलाभयकरः सर्वविद्यानमधिनायकः |
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ||

ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु |
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ||
भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु |
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ||

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः |
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ||
मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः |
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ||

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः |
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ||
कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः |
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ||

जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका |
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ||
गिरिशः पातु मे भार्यां भवः पातु सुतान्मम |
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ||

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः |
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ||
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् |
सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ||

यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः |
सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ||
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ |
आधयोव्याध्यस्तस्य न भवन्ति कदाचन ||

कालमृयुमपि प्राप्तमसौ जयति सर्वदा |
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ||
युद्दारम्भे पठित्वेदमष्टाविशतिवारकं |
युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ||

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै |
विजयं लभते देवयुद्दमध्येऽपि सर्वदा ||
प्रातरूत्थाय सततं यः पठेत्कवचं शुभं |
अक्षय्यं लभते सौख्यमिह लोके परत्र च ||

सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः |
अजरामरणो भूत्वा सदा षोडशवार्षिकः ||
विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् |
तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ||

मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ||

|| इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम् ||

Older Posts »

Create a free website or blog at WordPress.com.