जय पशुपतिनाथ (Aum Namah Shivya)

March 6, 2009

भगवान् श्रीकृष्णको अर्जुनलाई उपदेश – Shree Krishna – Arjun

भगवान् श्रीकृष्णको अर्जुनलाई उपदेश

यत् करोसि यदश्नासि यज्जुहोसि ददासि यत् ।

यत् तपस्यसि कौन्तेय तत्कुरुस्व मदर्पणम् ॥

एकश्लोकी भागवत – One Line Bhagwat (GEETA)

एकश्लोकी भागवत

आदौ देवकी देवी गर्भजननम् गोपीगृहे वर्धनम्
माया पूतन जीविताप हरणम् गोवर्धनोद्धारणम् ।
कंसच्छेदन कौरवादी हननम् कुंतीसुत पालनम्
एतद् भागवतम् पुराण कथितम् श्रीकृष्णलीलामृतम् ॥

एकश्लोकी महाभारत – One Line Mahabharat

एकश्लोकी महाभारत

आदौ पाण्डवधार्तराष्ट्रजनन लाक्षागृहे दाहनं
द्यूते श्रीहरणं वने विचरणं मत्स्यालये वर्तनम् ।
लीलागोहरणं रणे विहरण सन्धिक्रियाजृम्भणं
पश्चाद भीष्मसुयोधनादिहननं चैतन्महाभारतम् ॥

एकश्लोकी रामायण (One Line Ramayan)

एकश्लोकी रामायण

आदौ रामतपोवनादि गमनं हत्वा मृगं कांचनम् ।
वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् ॥
वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनम् ।
पश्चाद्रावण कुम्भकर्णहननं एतद्धि रामायणम् ॥

Create a free website or blog at WordPress.com.