जय पशुपतिनाथ (Aum Namah Shivya)

March 6, 2009

मंगलस्वरूप बिष्णु – Auspicious Lord Vishnu

मंगलस्वरूप बिष्णु

मंगल भगवान् बिष्णुः मंगल गरूडध्वजः ।

मंगल पुण्डरीकाक्षो मंगलायतनो हरिः ॥
This Script is mostly seen in invitation cards for auspicios functions such as marriage.

The main theme of this script is that everything that is HARI is auspicious. In short, HARI name is auspicious.

October 18, 2008

शुभं करोति (Shubham karoti kalyanam)

शुभं करोति (Shubham karoti kalyanam)

शुभं करोति कल्याणं आरोग्यं धन संपदा ।

शत्रुबुद्धि विनाशाय दीप ज्योति नमोsस्तु ते ।
दिव्या दिव्या दिपोत्कार कानी कुंडले मोतीहार
दिव्याला देखुन नमस्कार ॥१॥

ये गे लक्ष्मी बैस गे बाजे, आमुचे घर तुला सारे ।
तिळाचे तेल, कापसाची वात, दिवा जळो मध्यान्घरात ।
दिवा लागला देवांपाशी, उजेड पडला तुळशीपाशी ।
माझा नमस्कार गोपाळकृष्णापाशी ॥२॥

दीपज्योति: परब्रह्म दीपज्योती जनार्दन दीपो हरतु मे पापं
संध्यादीप नमोsस्तु ते ॥३॥
अधिराजा महाराजा वनराजा वनस्पति ।
इष्टदर्शनं इष्टान्नं शत्रूणां च पराभवम्‌ ।
मुले तो ब्रह्मरुपाय मध्ये तो विष्णुरुपिण: ।
अग्रत: शिवरुपाय अश्वत्थाय नमो नम: ॥४॥

Create a free website or blog at WordPress.com.