जय पशुपतिनाथ (Aum Namah Shivya)

March 16, 2009

नारायणि नमोऽस्तु ते – Durga Saptashati (दुर्गा सप्तशती) Chapter 11 – Hymn to Narayani

I wanna share a video which is from chapter 11 of Durga Saptashati or Chandi Path or Devi Mahatmyam. I could have just posted the lyrics only but gaining extra knowledge is not a harm. Here I present Chapter 11 from Durga Saptashati. The hyme to Narayani is very beautiful.

ॐ श्री दुर्गाये नम:


दुर्गा सप्तशती

॥ अथ एकादशोऽध्यायः ॥

धऽयानम्

ॐ बालरविद्युतिमिन्दुकिरिटां तुङ्गकुचा नयनत्रययुक्ताम्।

स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥

ऋषिरुवाच ॥१॥

देव्या हते तत्र महासुरेन्द्रे

सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।

कात्यायनीं तुष्टुवुरिष्टलाभा-

द्विकासिवक्त्राब्जविकाशिताशाः ॥२॥

देवि प्रपन्नार्तिहरे प्रसीद

प्रसीद मातर्जगतोऽखिलस्य ।

प्रसीद विश्वेश्वरि पाहि विश्वं

त्वमीश्वरी देवि चराचरस्य ॥३॥

आधारभूता जगतस्त्वमेका

महीस्वरूपेण यतः स्थितासि ।

अपां स्वरूपस्थितया त्वयैत-

दाप्यायते कुत्स्नमलङ्घयवीर्ये ॥४॥

त्वं वैष्णवीशक्तिरनन्तवीर्या

विश्वस्य बीजं परमासि माया ।

सम्मोहितं देवि समस्तमेत-

त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥५॥

विद्याः समस्तास्तव देवि भेदाः

स्त्रियः समस्ताः सकला जगत्सु ।

त्वयैकया पूरितमम्बयैतत्

का ते स्तुतिः स्तव्यपरा परोक्तिः ॥६॥

सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥७॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥८॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥९॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वाथर्साधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥१०॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥११॥

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१२॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥१३॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥१४॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१५॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१६॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१७॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१८॥

किरीटिनि महावज्र सहस्रनयनोज्ज्वले ।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१९॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले ।

घोररूपे महारावे नारायणि नमोऽस्तु ते ॥२०॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे ।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥२१॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।

महारात्रि महाऽविद्ये नारायणि नमोऽस्तु ते ॥२२॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥२३॥

सर्वस्वरूपे सर्वेशे सर्वेशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२४॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।

पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥२५॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२६॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।

सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥२७॥

असुरामृग्वसापङ्कचर्चिंतस्ते करोज्ज्वलः ।

शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥२८॥

रोगानशेषानपहंसि तुष्टा

रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥२९॥

एतत्कृतं यत्कदनं त्वयाद्य

धर्मद्विषां देवि महासुराणाम् ।

रूपैरनेकैर्बहुधात्ममूर्तिम्

कृत्वाम्बिके तत्प्रकरोति कान्या ॥३०॥

विद्यासु शास्त्रेषु विवेकदीपे-

ष्वाद्येषु वाक्येषु च का त्वदन्या ।

ममत्वगर्तेऽतिमहान्धकारे


विभ्रामयत्येतदतीव विश्वम् ॥३१॥

रक्षांसि यत्रोग्रविषाश्च नागा

यत्रारयो दस्युबलानि यत्र ।

दावानलो यत्र तथाब्धिमद्ये

तत्र स्थिता त्वं परिपासि विश्वम् ॥३२॥

विश्वेश्वरि त्वं परिपासि विश्वं

विश्वात्मिका धारयसीति विश्वम् ।

विश्वेशवन्द्या भवती भवन्ति

विश्वाश्रया ये त्वयि भक्तिनम्राः ॥३३॥

देवि प्रसीद परिपालय नोऽरि-

भीतेर्नित्यं यथासुरवधादधुनैव सद्यः ।

पापानि सर्वजगतां प्रशमं नयाशु

उत्पातपाकजनितांश्च महोपसर्गान् ॥३४॥

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥३५॥

देव्युवाच ॥३६॥

वरदाहं सुरगणा वरं यन्मनसेच्छथ ।

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥३७॥

देवा ऊचुः ॥३८॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥३९॥

देव्युवाच ॥४०॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।

शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥४१॥

नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।

ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥४२॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।

अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥४३॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचितान् महासुरान् ।

रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥४४॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।

स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥४५॥

भूयश्च शतवार्षिक्यामनावृष्टयामनम्भसि ।

मुनिभिः संस्तुता भूमौ सम्भविष्यामययोनिजा ॥४६॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥४७॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥४८॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।

तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥४९॥

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।

पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥५०॥

रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् ।

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥५१॥

भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥५२॥

तदाऽहं भ्रामरं रूपं कृत्वासङ्खयेयषट्पदम् ।

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥५३॥

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।

इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥५४॥

तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् ॥ॐ॥५५॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणिस्तुतिर्नाम एकादशोऽध्यायः

Translation:

The Rishi said: When the great lord of asuras was slain there by the Devi, Indra and other devas led by Agni, with their object fulfilled and their cheerful faces illumining the quarters, praised her, (Katyayani). The devas said: ‘O Devi, you who remove the sufferings of your suppliants, be gracious. Be propitious, O Mother of the whole world. Be gracious, O Mother of the universe. Protect the universe. You are, O Devi, the ruler of all that is moving and unmoving. You are the sole substratum of the world, because you subsist in the form of the earth. By you, who exist in the shape of water, all this (universe) is gratified, O Devi of inviolable valour! You are the power of Vishnu, and have endless valour. You are the primeval maya, which is the source of the universe; by you all this (universe) has been thrown into an illusion. O Devi. If you become gracious, you become the cause of final emancipation in this world.

Salutation be to you, O Devi Narayani, O you who abide as intelligence in the hearts of all creatures, and bestow enjoyment and liberation. Salutation be to you, O Narayani, O you who, in the form of minutes, moments and other divisions of time, bring about change in things, and have (thus) the power to destroy the universe. Salutation be to you O Narayani, O you who are the good of all good, O auspicious Devi, who accomplish every object, the giver of refuge, O three eyed Gauri! Salutation be to you, O Narayani, you who have the power of creation, sustenance and destruction and are eternal. You are the substratum and embodiment of the three gunas. Salutation be to you, O Narayani, O you who are intent on saving the dejected and distressed that take refuge under you O you, Devi, who removes the sufferings of all!

Salutation be to you, O Narayani, O you who are good fortune, modesty, great wisdom, faith, nourishment and Svadha, O you who are immovable O you, great Night and great Illusion. Salutation be to you, O Narayani, O you who are intelligence and Sarasvati, O best one, prosperity, consort of Vishnu, dark one, the great nature, be propitious. O Queen of all, you who exist in the form of all, and possess every might, save us from error, O Devi. Salutation be to you, Devi Durga! May this benign countenance of yours adorned with three eyes, protect us from all fears.

When satisfied, you destroy all illness but when wrathful you (frustrate) all the longed-for desires. No calamity befalls men who have sought you. Those who have sought you become verily a refuge of others. Who is there except you in the sciences, in the scriptures, and in the Vedic sayings to light the lamp of discrimination? (Still) you cause this universe to whirl about again and again within the dense darkness of the depths of attachment. Where raksasas and snakes of virulent poison (are), where foes and hosts of robbers (exist), where forest conflagrations (occur), there and in the mid-sea, you stand and save the world. O Queen of the universe, you protect the universe. As the self of the universe, you support the universe. You are the (goddess) worthy to be adored by the Lord of the universe. Those who bow in devotion to you themselves become the refuge of the universe. O Devi, be pleased and protect us always from fear of foes, as you have done just now by the slaughter of asuras. And destroy quickly the sins of all worlds and the great calamities, which have sprung from the maturing of evil portents. O Devi you who remove the afflictions of the universe, be gracious to us who have bowed to you. O you worthy of adoration by the dwellers of the three worlds, be boon-giver to the worlds.

The Devi said: O Devas, I am prepared to bestow a boon. Choose whatever boon you desire in your mind, for the welfare of the world. I shall grant it. The devas said: ‘ O Queen of all, in this same manner, you must destroy all our enemies and all the afflictions of three worlds.’ The Devi said: ‘When the twenty-eighth age has arrived during the period of Avaisvsvata Manu, two other great asuras, Shumbha and Nishumbha will be born. Then born from the womb of Yashoda, in the home of cowherd Nanda, and dwelling on the Vindhya mountains, I will destroy them both. Thus whenever trouble arises due to the advent of the danavas, I shall incarnate and destroy the foes.’

Here ends the eleventh chapter called ‘Hymn to Narayani’ of Devi-Mahatmyam in Markandeya Ppurana, during the period of Savarni, the Manu.

March 11, 2009

Rudrashtakam ( रूद्राष्टक स्तोत्र ) By Tulsidas

Rudrashtakam रूद्राष्टक स्तोत्र
By Tulsidas
ॐ नमः शिवायः ।

नमामीशमीशान निर्वाण रूपं, विभुं व्यापकं ब्रह्म वेदः स्वरूपम्‌ ।

अजं निर्गुणं निर्विकल्पं निरीहं, चिदाकाश माकाशवासं भजेऽहम्‌ ॥ १॥

O Ishan! I pray You, the one Who is the lord of all, Who is in eternal Nirvana-bliss, Who is resplendent, Who is omni-present, and Who is Brahman and Ved in totality. I adore You, Who is for self, Who is formless, Who is without change, Who is passionless, Who is like the sky (immeasurable), and Who lives in the sky.||1||

निराकार मोंकार मूलं तुरीयं, गिराज्ञान गोतीतमीशं गिरीशम्‌ ।

करालं महाकाल कालं कृपालुं, गुणागार संसार पारं नतोऽहम्‌ ॥ २॥

I bow prostrate to You, Who is without a form, Who is the root of sounds, Who is the fourth impersonal state of the Atman, Who is beyond the scope of tongue, knowledge and sense-organs, Who is the Lord, Who is the Lord of Himalaya, Who is fierce, Who is the destroyer of fierce Kala, Who is benevolent, Who is the abode of qualities, and is beyond the universe.||2||

तुषाराद्रि संकाश गौरं गभीरं, मनोभूत कोटि प्रभा श्री शरीरम्‌ ।

स्फुरन्मौलि कल्लोलिनी चारू गंगा, लसद्भाल बालेन्दु कण्ठे भुजंगा॥ ३॥

I bow to You, Who is white on all like the snow, Who is profound, Who is mind, Who is in the form of living beings, Who has immense splendor and wealth. He has shining forehead with playful and enticing Ganga, He has shiny forehead with a crescent moon, and He has snake garlands in the neck.||3||

चलत्कुण्डलं शुभ्र नेत्रं विशालं, प्रसन्नाननं नीलकण्ठं दयालुम्‌ ।
मृगाधीश चर्माम्बरं मुण्डमालं, प्रिय शंकरं सर्वनाथं भजामि ॥ ४॥

I adore Shankara, Who has swaying earrings, Who has beautiful eye on the forehead, Who is spreadout and large, Who is happy at face, Who has a blue-throat, Who is benevolent, Who has a lion-skin around His waist, Who has skull-cap garland, and Who is the dear-Lord of everyone.||4||

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं, अखण्डं अजं भानु कोटि प्रकाशम्‌ ।

त्रिधाशूल निर्मूलनं शूल पाणिं, भजेऽहं भवानीपतिं भाव गम्यम्‌ ॥ ५॥

I adore the Lord of Bhavani, Who is fierce, Who is immense, Who is mature and brave, Who is beyond everyone, Who is indivisible, Who is unborn, Who is resplendent like millions of sun, Who uproots the three qualities (and makes us dispassionate), Who holds a trident, and Who can be achieved with emotions.||5||

कलातीत कल्याण कल्पान्तकारी, सदा सज्जनान्द दाता पुरारी।

चिदानन्द सन्दोह मोहापकारी, प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६ ॥

O Destroyer of Kamadev, Who is beyond artwork, Who is auspicious, Who causes the end of the universe, Who always provides bliss to good people, Who destroyed Pura, Who is eternal bliss, Who absolves abundant passion! O Prabhu! Please be happy, be happy.||6||

न यावद् उमानाथ पादारविन्दं, भजन्तीह लोके परे वा नराणाम्‌ ।

न तावद् सुखं शांति सन्ताप नाशं, प्रसीद प्रभो सर्वं भूताधि वासं ॥ ७॥

Those who don’t adore the lotus-feet of the Lord of Uma (Shiv), that men don’t get happiness, comfort, and peace — in this world or the other worlds after death. O the abode of all the living beings! O Prabhu! Please be happy.||7||

न जानामि योगं जपं नैव पूजा, न तोऽहम्‌ सदा सर्वदा शम्भू तुभ्यम्‌ ।

जरा जन्म दुःखौघ तातप्यमानं, प्रभोपाहि आपन्नामामीश शम्भो ॥ ८ ॥

I don’t know yoga, japa (chanting of names), or prayers. Still, I am bowing continuously and always to You. O Shambhu! O Prabhu! Save me from the unhappiness due to old age, birth, grief, sins, and troubles. I bow to You, Who is the Lord.||8||

रुद्राष्टकमिदं प्रोक्त्तं विप्रेण हरतोषये ।
ये पठंति नरा भक्यात् तेषां शंभु:प्रसीदति ॥९॥

॥ इति श्रीगोस्वामितुलसीदासकृत श्रीरुद्राष्टकं सम्पूर्णम् ॥

Translation from Stutimandal

Get this widget | Track details | eSnips Social DNA

Manakamana – मन:कामनास्तुति:

मन:कामनास्तुति:

ॐ नमो मन:कामनायै ।
मन: कामना सन्नतानां ददाना मन:कामनेति प्रसिद्धा ततस्त्वम् ।
मन:कामनां पूरयन्ती जनानां मन:कामनामम्बिकां त्वां नमामि ॥१॥
जगत्पावती जह्नुकन्या त्वमेव जगन्मोहिनी विष्णुमायासि देवी ।
जगज्जीविनी वृत्तरूपा त्वमेव जगत्पोषिणी त्वं जनित्री जनानाम् ॥२॥
जगद्धारिणी या स्थिरा सा त्वमेव जगतप्राणिनी मेघपुष्पस्वरूपा ।
जगन्मङ्गला मङ्गलानां निदानं जगत्कारणं कारणषु प्रधानम् ॥३॥
महीपालगेहैकलक्ष्मीस्त्वमेव महीपालराज्योदये हेतुभूता ।
महीपालराज्यच्युतौ हेतुभूता महीपालसेव्या त्वमेवासि मात: ॥४॥
विपद्ग्रामदावावानलोच्छेदहेतु: पदाम्भोजयुग्मस्मृतिस्तावकीना ।
अतो ये स्मरन्ति प्रायाणे क्षितीशा न तेषा विपक्षोद्भवा भीतिरुग्रा ॥५॥
नृपाभीष्टदानान्मन:कामनेति मदियाभिधानं कृतार्थ किलेति ।
न वाच्यं भवानि द्विजानां समीहा त्वया पूरणीयानुकम्पां विधाय ॥६॥
कपर्द्दी विरक्तोSनुरक्तेन रक्तो रमेशो रमायाम्प्रसक्त: शयालु: ।
दयालु रमा न श्रुता न त्वदन्यं शरण्यं न जाने न जाने न जाने ॥७॥
तव चरणसरोजं सेवते कल्पवृक्षं जननि यदि मनुष्यो दुर्लभ नैव किञ्चित् ।
विविधविषयभोगान् संविधायाङ्गनाभि रिह वसति तदन्ते याति तद्धामनाम ॥८॥
सर्वलोकवशकारणशक्तिरस्ति याद्भूततमा वनितानाम् ।
सा त्वमेव नगराजसुते यत्सेश्वरा अपि सुरा वशभाज ॥९॥
॥इति श्री मन:कामनास्तुति: सम्पूर्ण ॥

Manakamana Temple
Goddess Manakamana is highly noted as a wishful filling goddess through out the country. The holy temple of goddess Manakamana lies on a beautiful ridge west of Kathmandu valley. It is said that she is the younger sister of goddess Kali. She is regarded to be a very sacred goddess. The temple is important from the historical and archeological point of view. It is a famous pilgrimage site for Hindus. Manakamana is four hours walk up hill from the highway. On the occasion of Visit Nepal Year 1998, the cable cars have been plied from Kurintar Village, Chitwan to the hill of Manakamana, which takes only 8 minutes to reach there.

March 9, 2009

SHIVASHTAK – शिवाष्टक

श्री शिवाष्टक

आदि अनादि अनंत अखण्ड अभेद सुवेद बतावै ।
अलखअगोचररूपमहेस कौ जोगि जती-मुनि ध्यान न पावै ॥
आगम निगम पुराण सबै इतिहास ‍सदा जिनके गुण गावै ।
बडभागी नर नारि सोई जो साँब-सदाशिव कौ नित ध्यावै ॥
सृजन, सुपालन लय लीलाहित जो विधि हरिहररूप बनावै ।
एकहि आप विचित्र अनेक सुबेस बनाईकै लीला रचावैं ॥
सुन्दर सृष्टि सुपालन करिजग पुनिबन काल जु खाय पचावै ।
बड भागी नर-नारि सोई जो सांब सदाशिव कौ नित ध्यावै ॥
अगुन अनीह अनामय अज अविकार सहज निज रूप धरावै ।
परम सुरस्य बसन आभूषण सजि मुनि मोहन रूप करावै ॥
ललित ललाट बाल विधु विलसै रतन हार उर पै लहरावैं ।
बड्भागी नर-नारि सोई जो साँब सदाशिवको नित ध्यावैं ॥
अंग विभूति रमाय मसानकी विषमय भुजंगनि कौं लपटावैं ।
नर कपाल कर मुण्डमाल गल भालु चरम सब अंग उढावैं ॥
वीर दिगम्बर, लोचन तीन भयानक देखि कैं सब थर्रावैं ।
बड्भागी नर-नारि सोई जो सांब सदाशिव कौं नित ध्यावैं ॥
सुनतहि दीन की दीन पुकार दयानिधि आप उबारन आवैं ।
पहुँच तहां अविलम्ब सुदारून मृत्यु को मर्म बिदारि भगावैं ॥
मुनि मृकंडु सुत की गाथा सुचि अजहुं विज्ञान गाइ सुनावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव को नित ध्यावैं ॥
चाउर चारि जो फल धतूर के बेल के पात औ पानी चढावैं ।
गाल बजाय के बोल जो ‘हरहरमहादेव’ धनि जोर लगावैं ॥
तिनहि महाफल देयं सदाशिव सहजहि भक्तिमुक्ति सो पावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥
बिनसिन दोषदु:ख दुरति दैन्य दारिद्रयं नित्यसुखशान्तिमिलावैं ।
आसुतोष हर पाप ताप सब निरमल बुद्धि चित बकसावैं ॥
असरन सरन काटि भवबंधन भव निज भवन भव्य बुलावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥
औढ्सदानी, उदार अपार जु नैकु सी सेवा तें ढुरि जावैं ।
दमन अशान्ति, समन संकट बिरद विचार जनहिं अपनावैं ॥
ऐसे कृपालु कृपामय देव के क्यों न सरन अबही चलि जावैं ।
बड्भागी नरनारि सोई जो साँब सदाशिव कौं नित ध्यावैं ॥

Get this widget | Track details | eSnips Social DNA

March 6, 2009

ॐकारको स्तुति – AUM OM kar Stuti

ॐकारको स्तुति

ॐकारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामद मोक्षदं चैव ॐकाराय नमो नमः ॥

भावार्थ :- योगीजनहरु सधैं विन्दुसहितको ॐकारको ध्यान गर्दछन् । मनोरथ पूरा गरिदिने तथा मोक्ष पनि गरिदिने यस्तो ॐकालाई बारम्बार नमस्कार छ ।

December 17, 2008

Shree Devi Suktam (तन्त्रोक्तम् देवी सूक्तम् ) – SALUTATIONS to Maa Durga

नमो देव्यै महादेव्यै…

तन्त्रोक्तम् देवी सूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् ॥१॥

We continuously salute that Goddess, Who is the Ruler of the world, Who is auspicion personified. We are prostrate, with hands together, before Prakriti and Bhadra. [1]

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥

Salutations to Raudraya, Nityaya, Gaurya, Dhatraya, and Jyotsnya. continuous salutes to the moon-faced Goddess, Who is blissful. [2]

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।

नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥

Salutations for Kalyani, Vraddhi, Siddhi, and Kurma. Acquiring the grounds, salutations for Lakshmi Nairrti, and Sarvani.[3]

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥

Incessant salutes for Durga, Who is beyond the demon Durga, Who is the summary of everything, Who is the reason behind everything, and Who is popularity. Salutes for Krishnaya Dhumraya. [4]

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥

Salutations for that Goddess, Who is very serene as well as very fierce. We are prostrate before You. Salutations for Devi, Who is the support of the world, and Who is the mundane existence. [5]

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥

We salute that Goddess, Who is present inside every living being in the form of Vishnumaya; Salute to You, salute to You, salute to You. [6]

या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥

I salute that Goddess, Who is known as life inside every living being; Salute to You, salute to You, salute to You. [7]

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥

I salute that Goddess, Who is present inside every living being in the form of wisdom; Salute to You, salute to You, salute to You. [8]

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥

I salute that Goddess, Who is present inside every living being in the form of sleep; Salute to You, salute to You, salute to You. [9]

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥

I salute that Goddess, Who is present inside every living being in the form of hunger; Salute to You, salute to You, salute to You. [10]

या देवी सर्वभूतेषु छायारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥

I salute that Goddess, Who is present inside every living being in the form of shadow; Salute to You, salute to You, salute to You. [11]

या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥

I salute that Goddess, Who is present inside every living being in the form of Shakti or power; Salute to You, salute to You, salute to You. [12]

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥

I salute that Goddess, Who is present inside every living being in the form of hunger; Salute to You, salute to You, salute to You. [13]

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥

I salute that Goddess, Who is present inside every living being in the form of patience and forbearance; Salute to You, salute to You, salute to You. [14]

या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥

I salute that Goddess, Who is present inside every living being in the form of natural species; Salute to You, salute to You, salute to You. [15]

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥

I salute that Goddess, Who is present inside every living being in the form of shyness; Salute to You, salute to You, salute to You. [16]

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥

I salute that Goddess, Who is present inside every living being in the form of peace or rest; Salute to You, salute to You, salute to You. [17]

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥

I salute that Goddess, Who is present inside every living being in the form of dedication; Salute to You, salute to You, salute to You. [18]

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥

I salute that Goddess, Who is present inside every living being in the form of splendor; Salute to You, salute to You, salute to You. [19]

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥

I salute that Goddess, Who is present inside every living being in the form of wealth or Lakshmi; Salute to You, salute to You, salute to You. [20]

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥

I salute that Goddess, Who is present inside every living being in the form of course of action; Salute to You, saluteto You, salute to You. [21]

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥

I salute that Goddess, Who is present inside every living being in the form of memory; Salute to You, salute to You, salute to You. [22]

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥

I salute that Goddess, Who is present inside every living being in the form of benevolence or mercy; Salute to You, salute to You, salute to You. [23]

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥

I salute that Goddess, Who is present inside every living being in the form of satisfaction or contentment; Salute to You, salute to You, salute to You. [24]

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥

I salute that Goddess, Who is present inside every living being in the form of mother; Salute to You, salute to You, salute to You. [25]

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥

I salute that Goddess, Who is present inside every living being in the form of movement or power to move; Salute to You, salute to You, salute to You. [26]

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।

भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥२७॥

The Goddess Who is the controller of sense-organs, and present incessantly inside all the living-beings our salutations for that Goddess, Who is present inside every living being. [27]

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥

That Goddess Who is established, having pervaded the entire universe we salute again and again to that Goddess. [28]

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥२९॥

In the old days, that Who was eulogized, by the means of earlier attained wealth, by the demi-gods and by Indra (the king of demi-gods) may that Goddess, Who is for auspicion, brings beautiful fortune to us and may She destroy the various calamities. [29]

या साम्प्रतं चोद्धतदैत्यतापितै-रस्माभिरीशा च सुरैर्नमस्यते ।

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥३०॥

That Goddess, to Whom we are saluting properly, while troubled by the demons; that Goddess, Whose devotion filled remembrance destroys any calamities or obstructions instantaneously may that Goddess remove our obstacles. [30]

Notes:

This eulogy appears in the period when Sumbha and Nisumbha overthrew the demi-gods and Indra. The demi-gods eulogized Vishnumaya with this poem.

Poet: Markandeya

Source: Durgasaptasati

Get this widget | Track details | eSnips Social DNA

December 12, 2008

Durga Ashtothra Satha Namavali (दुर्गाष्टोत्तरशतनामस्तोत्रं)

॥ॐ ॥

॥श्री दुर्गायै नमः ॥

॥श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ॥

ईश्वर उवाच । शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । 

यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥१॥

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी । 

आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥२॥

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । 

मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ॥३॥

सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी । 

अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥४॥

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा । 

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥५॥

अपर्णानेकवर्णा च पाटला पाटलावती ।

पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी ॥६॥

अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी । 

वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥७॥

ब्राह्मी माहेश्वरी ऐन्द्री कौमारी वैष्णवी तथा । 

चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥८॥

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा । 

बहुला बहुलप्रेमा सर्ववाहन वाहना ॥९॥

निशुम्भशुम्भहननी महिषासुरमर्दिनी । 

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥१०॥

सर्वासुरविनाशा च सर्वदानवघातिनी । 

सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥११॥

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । 

कुमारी चैककन्या च कैशोरी युवती यतिः ॥१२॥

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा । 

महोदरी मुक्तकेशी घोररूपा महाबला ॥१३॥

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । 

नारायणी भद्रकाली विष्णुमाया जलोदरी ॥१४॥

शिवदूती कराली च अनन्ता परमेश्वरी । 

कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥१५॥

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् । 

नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥१६॥

धनं धान्यं सुतं जायां हयं हस्तिनमेव च । 

चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥१७॥

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् । 

पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥१८॥

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि । 

राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥१९॥

गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण । 

विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ॥२०॥

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते । 

विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् ॥२१॥

इति श्री विश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Get this widget | Track details | eSnips Social

DNA

October 23, 2008

आरती: Maa Durga Ki Aarti (Jai Ambe Gauri) माँ दुर्गा

ॐ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।

शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥

जय अम्बे गौरी, मैया जय श्यामा गौरी । तुमको निशदिन ध्यावत, हरि ब्रह्मा शिवरी ॥ टेक ॥

मांग सिंदूर विराजत, टीको मृगमद को । उज्जवल से दो‌उ नैना, चन्द्रबदन नीको ॥ जय

कनक समान कलेवर, रक्ताम्बर राजै । रक्त पुष्प गलमाला, कण्ठन पर साजै ॥ जय

केहरि वाहन राजत, खड़ग खप्परधारी । सुर नर मुनिजन सेवक, तिनके दुखहारी ॥ जय

कानन कुण्डल शोभित, नासाग्रे मोती । कोटिक चन्द्र दिवाकर, राजत सम ज्योति ॥ जय

शुम्भ निशुम्भ विडारे, महिषासुर घाती । धूम्र विलोचन नैना, निशदिन मदमाती ॥ जय

चण्ड मुण्ड संघारे, शोणित बीज हरे । मधुकैटभ दो‌उ मारे, सुर भयहीन करे ॥ जय

ब्रहमाणी रुद्राणी तुम कमला रानी । आगम निगम बखानी, तुम शिव पटरानी ॥ जय

चौसठ योगिनी गावत, नृत्य करत भैरुं । बाजत ताल मृदंगा, अरु बाजत डमरु ॥ जय

तुम हो जग की माता, तुम ही हो भर्ता । भक्‍तन् की दुःख हरता, सुख-सम्पत्ति करता ॥ जय

भुजा चार अति शोभित, खड़ग खप्परधारी । मनवांछित फल पावत, सेवत नर नारी ॥ जय

कंचन थाल विराजत, अगर कपूर बाती । श्री मालकेतु में राजत, कोटि रतन ज्योति ॥ जय

श्री अम्बे जी की आरती, जो को‌ई नर गावै । कहत शिवानन्द स्वामी, सुख सम्पत्ति पावै ॥ जय

Jai Ambe Gauri maiya, jaa Shyama Gauri
Nishdin tumko dhyavat, Hari Brahma Shivji,
Jai Ambe…. 

Mang sindur birajat, tiko mrigmad ko,
ujjvalse dou naina, chandravadan niko,
Jai Ambe….

Kanak saman kalevar, raktambar raje,
Raktapushp galmala, kanthhar saje, 
Jai Ambe….

Kehari vahan rajat, khadg khappar dhari
sur nar munijan sevat, tinke dukhahari,
Jai Ambe….

Kanan kundal shobhit, nasagre moti
Kotik chandra divakar, samrajat jyoti, 
Jai Ambe….
Shumbh- nishumbh vidare, MahishaSur ghatia
Dhumra-vilochan naina, nishdin madmati
Jai Ambe….

Chand-mund sanghare, shunit beej hare
Madhu Kaitabh dau mare, sur bhayheen kare
Jai Ambe….

Brahmani, Rudrani tum Kamala Rani,
Agam-nigam bakhani. turn Shiv patrani,
Jai Ambe….

Chaunsath yogini gavat, nritya karat Bhairon,
Bajat tab mridanga, aur bajat damru, 
Jai Ambe…

Tum ho jag ki mata, tum hi ho bharta,
Bhaktan ki dukh harta, sukh sampati karta,
Jai Ambe….

Bhuja char ati shobhit, var mudra dhari,
Manvanchhit phal pavat, sevat nar nari,
Jai Ambe….

kanchan thal virajat, agaru kapur bati
Malketu men rajat, kotiratan jyoti, 
Jai Ambe….

Shri ambe ji ki aarti, jo koi nit gave,
kahat Shivananda swami, sukh sampati paave
Jai Ambe

Get this widget | Track details | eSnips Social DNA

श्री शिवमहिम्नस्तोत्रम्‌, Shiva Mahima Strotam

॥ ॐ नमः शिवाय ॥
॥अथ श्री शिवमहिम्नस्तोत्रम्‌॥

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌
ममाप्येष स्तोत्रे हर निरपवादः परिकरः॥ १॥
अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥ २॥
वाचः परमममृतं निर्मितवतः
तव ब्रह्मन्‌ किं वागपि सुरगुरोर्विस्मयपदम्‌।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन्‌ पुरमथन बुद्धिर्व्यवसिता॥ ३॥
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्‌
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।
अभव्यानामस्मिन्‌ वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥ ४॥
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित्‌ मुखरयति मोहाय जगतः॥ ५॥
अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति।
अनीशो वा कुर्याद्‌ भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे॥ ६॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥ ७॥
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्‌।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति॥ ८॥
ध्रुवं कश्चित्‌ सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।
समस्तेऽप्येतस्मिन्‌ पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता॥ ९॥
तवैश्वर्यं यत्नाद्‌ यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनलमनलस्कन्धवपुषः।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्‌
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति॥ १०॥
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डू-परवशान्‌।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्‌॥ ११॥
अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात्‌ कैलासेऽपि त्वदधिवसतौ विक्रमयतः।
अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्‌ ध्रुवमुपचितो मुह्यति खलः॥ १२॥
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
न तच्चित्रं तस्मिन्‌ वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः॥ १३॥
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद्‌ यस्त्रिनयन विषं संहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः॥ १४॥
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्‌
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः॥ १५॥
मही पादाघाताद्‌ व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्‌ भुज-परिघ-रुग्ण-ग्रह- गणम्‌।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥ १६॥
वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः॥ १७॥
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥ १८॥
हरिस्ते साहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन्‌ निजमुदहरन्नेत्रकमलम्‌।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्‌॥ १९॥
क्रतौ सुप्ते जाग्रत्‌ त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः॥ २०॥
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः॥ २१॥
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्‌ भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः॥ २२॥
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्‌
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्‌
अवैति त्वामद्धा बत वरद मुग्धा युवतयः॥ २३॥
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि॥ २४॥
मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्‌ किल भवान्‌॥ २५॥
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्‌ त्वं न भवसि॥ २६॥
त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्‌
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्‌ तीर्णविकृति।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्‌॥ २७॥
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्‌
तथा भीमेशानाविति यदभिधानाष्टकमिदम्‌।
अमुष्मिन्‌ प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते॥ २८॥
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः॥ २९॥
बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत्‌ संहारे हराय नमो नमः।
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः॥ ३०॥
कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः।
इति चकितममन्दीकृत्य मां भक्तिराधाद्‌
वरद चरणयोस्ते वाक्य-पुष्पोपहारम्‌॥ ३१॥
असित-गिरि-समं स्यात्‌ कज्जलं सिन्धु-पात्रे
सुर-तरुवर-शाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति॥ ३२॥
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः
ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार॥ ३३॥
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्‌ पठति
परमभक्त्या शुद्ध-चित्तः पुमान्‌ यः।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः पुत्रवान्‌ कीर्तिमांश्च॥ ३४॥
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्‌॥ ३५॥
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्‌॥ ३६॥
कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य दासः।
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्‌
स्तवनमिदमकार्षीद्‌ दिव्य-दिव्यं महिम्नः॥ ३७॥
सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्‌॥ ३८॥
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्‌।
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्‌॥ ३९॥
इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः॥ ४०॥
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः॥ ४१॥
एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते॥ ४२॥
श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः॥ ४३॥
॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नःस्तोत्रं समाप्तम्‌॥

October 12, 2008

क्षमा प्रार्थना दुर्गा (Shri Kshama Prathana Stotram Durga)

माँ दुर्गा देवि क्षमा प्रार्थना 

This eulogy or stuti is a part of Durga Saptashati. Usually, when the prayers are ordinarily done, we make mistakes in the prayer methods (incorrect pronunciation, for instance). This eulogy is sung in the end to ask for forgiveness and for any mistakes or incomplete offerings.

अपराधसहस्त्राणि क्रियन्तेsहर्निशं मया ।

दासोsयमिति मां मत्वा क्षमस्व परमेश्र्वरि ॥ १

आवाहनं न जानामि न जानामि विसर्जनम् ।

पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥ २

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्र्वरि ।

यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥ ३

अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।

यां गतिं सम्वान्पोते न तां ब्रह्मादयः सुरा: ॥ ४

सापाराधोsस्मि शरणं प्राप्पस्त्वां जगदम्बिके ।

इदानीमनुकम्प्योsहं यथेच्छसि तथा कुरू ॥ ५

अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।

तत्सर्व क्षम्यतां देवि प्रसीद परमेश्र्वरि ॥ ६

कामेश्र्वरि जगन्मातः सच्चिदानन्दविग्रहे ।

गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्र्वरि ॥ ७

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।

सिद्धिर्भवतु मे देवि त्वत्प्रसादात्सुरेश्र्वरि ॥ ८


The meaning

Oh great goddess, I commit thousands of offences routinely,
So please think me as your slave and please pardon me.
1

I do not how to invoke you, nor do I know how do send you away,
And I also do not know how to worship you, and please pardon me.
2

I do not know chants or holy action or devotion, Oh God of the devas,
And so whatever worship I do, please make it complete.
3

If one calls you, “Mother of the universe” and commits hundred mistakes,
Still you look after his salvation, and this cannot be done by Brahma and other devas.
4

Oh mother of the universe , having committed several mistakes I seek your refuge,
And please decide on the fate of this shivering one according to your wishes.
5

Oh great goddess I have done all this due to ignorance and wayward thoughts,
And so excuse them all and be pleased with me.
6

Oh Goddess of love, Oh mother of the world, Oh source of eternal happiness,
Please accept my worship and with love become pleased with me.
7

Oh goddess who is secret of secrets, Please accept the chanting done by me,
And make me powerful, through your grace, Oh Goddess of the devas.
8
In Roman Alphabets
Aparadha sahasrani kriyanthe aaharnisam maya,
Daso aayamithi maam mathwa kshamaswa parameshwari. 1

Aavajanam na janami, na janami visarjanam,
Poojam chaiva na janami, kshamyatham Parameshwari. 2

Manthraheenam, kriyaheenam, Bhakthiheenam , Sureswari,
Yath poojitham maya devi paripoornam thadasthuthe. 3

Aaparadha satham kruthwa jagadambethi cho ucharath,
Yaam gathim samvapnothe na thaam brahmadaya suraa. 4

Saparadhosmi saranam prathasthvam jagadambike,
Idhanee manu kampyoham Yadecchasi thada kuru. 5

Agnana smrutherbranthya yanyoonam adhikam krutham.
Thath sarva kshamyadham devi praseedha parameshwari. 6

Kameshwari jaganmatha sachidananda vigrahe,
Grahanarchameemam preethya praseeda parameshwari. 7

Guhyadhi guhya gopthri grahana asmad krutham japam,
Sidhir bhavathu mey devi thwat prasadath sureshwari. 8

Should there be any corrections please send it to me. Thank You!
जय माँ दुर्गा 

Older Posts »

Blog at WordPress.com.