जय पशुपतिनाथ (Aum Namah Shivya)

March 16, 2009

नारायणि नमोऽस्तु ते – Durga Saptashati (दुर्गा सप्तशती) Chapter 11 – Hymn to Narayani

I wanna share a video which is from chapter 11 of Durga Saptashati or Chandi Path or Devi Mahatmyam. I could have just posted the lyrics only but gaining extra knowledge is not a harm. Here I present Chapter 11 from Durga Saptashati. The hyme to Narayani is very beautiful.

ॐ श्री दुर्गाये नम:


दुर्गा सप्तशती

॥ अथ एकादशोऽध्यायः ॥

धऽयानम्

ॐ बालरविद्युतिमिन्दुकिरिटां तुङ्गकुचा नयनत्रययुक्ताम्।

स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥

ऋषिरुवाच ॥१॥

देव्या हते तत्र महासुरेन्द्रे

सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।

कात्यायनीं तुष्टुवुरिष्टलाभा-

द्विकासिवक्त्राब्जविकाशिताशाः ॥२॥

देवि प्रपन्नार्तिहरे प्रसीद

प्रसीद मातर्जगतोऽखिलस्य ।

प्रसीद विश्वेश्वरि पाहि विश्वं

त्वमीश्वरी देवि चराचरस्य ॥३॥

आधारभूता जगतस्त्वमेका

महीस्वरूपेण यतः स्थितासि ।

अपां स्वरूपस्थितया त्वयैत-

दाप्यायते कुत्स्नमलङ्घयवीर्ये ॥४॥

त्वं वैष्णवीशक्तिरनन्तवीर्या

विश्वस्य बीजं परमासि माया ।

सम्मोहितं देवि समस्तमेत-

त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥५॥

विद्याः समस्तास्तव देवि भेदाः

स्त्रियः समस्ताः सकला जगत्सु ।

त्वयैकया पूरितमम्बयैतत्

का ते स्तुतिः स्तव्यपरा परोक्तिः ॥६॥

सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥७॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥८॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।

विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥९॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वाथर्साधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥१०॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥११॥

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१२॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।

कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥१३॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।

माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥१४॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।

कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१५॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।

प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१६॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।

वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१७॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।

त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१८॥

किरीटिनि महावज्र सहस्रनयनोज्ज्वले ।

वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१९॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले ।

घोररूपे महारावे नारायणि नमोऽस्तु ते ॥२०॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे ।

चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥२१॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।

महारात्रि महाऽविद्ये नारायणि नमोऽस्तु ते ॥२२॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।

नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥२३॥

सर्वस्वरूपे सर्वेशे सर्वेशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२४॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।

पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥२५॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२६॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।

सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥२७॥

असुरामृग्वसापङ्कचर्चिंतस्ते करोज्ज्वलः ।

शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥२८॥

रोगानशेषानपहंसि तुष्टा

रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥२९॥

एतत्कृतं यत्कदनं त्वयाद्य

धर्मद्विषां देवि महासुराणाम् ।

रूपैरनेकैर्बहुधात्ममूर्तिम्

कृत्वाम्बिके तत्प्रकरोति कान्या ॥३०॥

विद्यासु शास्त्रेषु विवेकदीपे-

ष्वाद्येषु वाक्येषु च का त्वदन्या ।

ममत्वगर्तेऽतिमहान्धकारे


विभ्रामयत्येतदतीव विश्वम् ॥३१॥

रक्षांसि यत्रोग्रविषाश्च नागा

यत्रारयो दस्युबलानि यत्र ।

दावानलो यत्र तथाब्धिमद्ये

तत्र स्थिता त्वं परिपासि विश्वम् ॥३२॥

विश्वेश्वरि त्वं परिपासि विश्वं

विश्वात्मिका धारयसीति विश्वम् ।

विश्वेशवन्द्या भवती भवन्ति

विश्वाश्रया ये त्वयि भक्तिनम्राः ॥३३॥

देवि प्रसीद परिपालय नोऽरि-

भीतेर्नित्यं यथासुरवधादधुनैव सद्यः ।

पापानि सर्वजगतां प्रशमं नयाशु

उत्पातपाकजनितांश्च महोपसर्गान् ॥३४॥

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥३५॥

देव्युवाच ॥३६॥

वरदाहं सुरगणा वरं यन्मनसेच्छथ ।

तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥३७॥

देवा ऊचुः ॥३८॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥३९॥

देव्युवाच ॥४०॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।

शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥४१॥

नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।

ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥४२॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।

अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥४३॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचितान् महासुरान् ।

रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥४४॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।

स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥४५॥

भूयश्च शतवार्षिक्यामनावृष्टयामनम्भसि ।

मुनिभिः संस्तुता भूमौ सम्भविष्यामययोनिजा ॥४६॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।

कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥४७॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।

भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥४८॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।

तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥४९॥

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।

पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥५०॥

रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् ।

तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥५१॥

भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।

यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥५२॥

तदाऽहं भ्रामरं रूपं कृत्वासङ्खयेयषट्पदम् ।

त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥५३॥

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।

इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥५४॥

तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् ॥ॐ॥५५॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणिस्तुतिर्नाम एकादशोऽध्यायः

Translation:

The Rishi said: When the great lord of asuras was slain there by the Devi, Indra and other devas led by Agni, with their object fulfilled and their cheerful faces illumining the quarters, praised her, (Katyayani). The devas said: ‘O Devi, you who remove the sufferings of your suppliants, be gracious. Be propitious, O Mother of the whole world. Be gracious, O Mother of the universe. Protect the universe. You are, O Devi, the ruler of all that is moving and unmoving. You are the sole substratum of the world, because you subsist in the form of the earth. By you, who exist in the shape of water, all this (universe) is gratified, O Devi of inviolable valour! You are the power of Vishnu, and have endless valour. You are the primeval maya, which is the source of the universe; by you all this (universe) has been thrown into an illusion. O Devi. If you become gracious, you become the cause of final emancipation in this world.

Salutation be to you, O Devi Narayani, O you who abide as intelligence in the hearts of all creatures, and bestow enjoyment and liberation. Salutation be to you, O Narayani, O you who, in the form of minutes, moments and other divisions of time, bring about change in things, and have (thus) the power to destroy the universe. Salutation be to you O Narayani, O you who are the good of all good, O auspicious Devi, who accomplish every object, the giver of refuge, O three eyed Gauri! Salutation be to you, O Narayani, you who have the power of creation, sustenance and destruction and are eternal. You are the substratum and embodiment of the three gunas. Salutation be to you, O Narayani, O you who are intent on saving the dejected and distressed that take refuge under you O you, Devi, who removes the sufferings of all!

Salutation be to you, O Narayani, O you who are good fortune, modesty, great wisdom, faith, nourishment and Svadha, O you who are immovable O you, great Night and great Illusion. Salutation be to you, O Narayani, O you who are intelligence and Sarasvati, O best one, prosperity, consort of Vishnu, dark one, the great nature, be propitious. O Queen of all, you who exist in the form of all, and possess every might, save us from error, O Devi. Salutation be to you, Devi Durga! May this benign countenance of yours adorned with three eyes, protect us from all fears.

When satisfied, you destroy all illness but when wrathful you (frustrate) all the longed-for desires. No calamity befalls men who have sought you. Those who have sought you become verily a refuge of others. Who is there except you in the sciences, in the scriptures, and in the Vedic sayings to light the lamp of discrimination? (Still) you cause this universe to whirl about again and again within the dense darkness of the depths of attachment. Where raksasas and snakes of virulent poison (are), where foes and hosts of robbers (exist), where forest conflagrations (occur), there and in the mid-sea, you stand and save the world. O Queen of the universe, you protect the universe. As the self of the universe, you support the universe. You are the (goddess) worthy to be adored by the Lord of the universe. Those who bow in devotion to you themselves become the refuge of the universe. O Devi, be pleased and protect us always from fear of foes, as you have done just now by the slaughter of asuras. And destroy quickly the sins of all worlds and the great calamities, which have sprung from the maturing of evil portents. O Devi you who remove the afflictions of the universe, be gracious to us who have bowed to you. O you worthy of adoration by the dwellers of the three worlds, be boon-giver to the worlds.

The Devi said: O Devas, I am prepared to bestow a boon. Choose whatever boon you desire in your mind, for the welfare of the world. I shall grant it. The devas said: ‘ O Queen of all, in this same manner, you must destroy all our enemies and all the afflictions of three worlds.’ The Devi said: ‘When the twenty-eighth age has arrived during the period of Avaisvsvata Manu, two other great asuras, Shumbha and Nishumbha will be born. Then born from the womb of Yashoda, in the home of cowherd Nanda, and dwelling on the Vindhya mountains, I will destroy them both. Thus whenever trouble arises due to the advent of the danavas, I shall incarnate and destroy the foes.’

Here ends the eleventh chapter called ‘Hymn to Narayani’ of Devi-Mahatmyam in Markandeya Ppurana, during the period of Savarni, the Manu.

February 8, 2009

Durga Gayatri (दुर्गा गायत्री)

Durga Gayatri (दुर्गा गायत्री)

ॐ कात्यायनाय विद्मह
कन्याकुमारी धीमहि
तन्नो दुर्गे प्रचोदयात्


Om Katyayanyai  vidhmahe
Kanyakumari dhimahi
Tanno Durga pracodayat

May we realise Katyayani, the Sakti. Let us meditate on Kanyakumari, the virgin goddess. And may that Durga, illumine us.

January 20, 2009

Durga Manas Puja (दुर्गामानस पूजा)

दुर्गामानस पूजा

उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानान‌र्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके।

आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्ति तो मात: सुन्दरि भक्त कल्पलतिके श्रीपादुकामादरात्॥1॥
देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्।
एतच्चम्पककेतकीपरिमलं तैलं महानिर्मलं गन्धोद्वर्तनमादरेण तरुणीदत्तं गृहाणाम्बिके॥2॥
पश्चाद्देवि गृहाण शम्भुगृहिणि श्रीसुन्दरि प्रायशो गन्धद्रव्यसमूहनिर्भरतरं धात्रीफलं निर्मलम्।
तत्केशान् परिशोध्य कङ्कतिकया मन्दाकिनीस्त्रोतसि स्नात्वा प्रोज्ज्वलगन्धकं भवतु हे श्रीसुन्दरि त्वन्मुदे॥3॥
सुराधिपतिकामिनीकरसरोजनालीधृतां सचन्दनसकुङ्कुमागुरुभरेण विभ्राजिताम्।
महापरिमलोज्ज्वलां सरसशुद्धकस्तूरिकां गृहाण वरदायिनि त्रिपुरसुन्दरि श्रीप्रदे॥4॥
गन्धर्वामरकिन्नरप्रियतमासंतानहस्ताम्बुज प्रस्तारै‌र्ध्रियमाणमुत्तमतरं काश्मीरजापिञ्जरम।
मातर्भास्वरभानुमण्डललसत्कान्तिप्रदानोज्ज्वलं चैतन्निर्मलमातनोतु वसनं श्रीसुन्दरि त्वन्मुदम्॥5॥
स्वर्णाकल्पितकुण्डले श्रुतियुगे हस्ताम्बुजे मुद्रिका मध्ये सारसना नितम्बफलके मञ्जीरमड्घ्रिद्वये।
हारो वक्षसि कङ्कणौ क्वणरणत्कारौ करद्वन्द्वके विन्यस्तं मुकुटं शिरस्यनुदिनं दत्तोन्मदं स्तूयताम्॥6॥
ग्रीवायां धृतकान्तिकान्तपटलं ग्रैवेयकं सुन्दरं सिन्दूरं विलसल्ललाटफलके सौन्दर्यमुद्राधरम्।
राजत्कज्जलमुज्ज्वलोत्पलदलश्रीमोचने लोचने तद्दिव्यौषधिनिर्मितं रचयतु श्रीशाम्भवि श्रीप्रदे॥7॥
अमन्दतरमन्दरोन्मथितदुग्धसिन्धूद्भवं निशाकरकरोपमं त्रिपुरसुन्दरि श्रीप्रदे।
गृहाण मुखमीक्षितुं मुकुरबिम्बमाविद्रुमै-र्विनिर्मितमघच्छिदे रतिकराम्बुजस्थायिनम्॥8॥
कस्तूरीद्रवचन्दनागुरुसुधाधाराभिराप्लावितं चञ्चच्चम्पकपाटलादिसुरभिद्रव्यै: सुगन्धीकृतम्।
देवस्त्रीगणमस्तकस्थितमहारत्‍‌नादिकुम्भव्रजै रम्भ: शाम्भवि संभ्रमेण विमलं दत्तं गृहाणाम्बिके॥9॥
कह्लारोत्पलनागकेसरसरोजाख्यावलीमालती- मल्लीकैरवकेतकादिकुसुमै रक्ता श्वमारादिभि:।
पुष्पैर्माल्यभरेण वै सुरभिणा नानारसस्त्रोतसा ताम्राम्भोजनिवासिनीं भगवतीं श्रीचण्डिकां पूजये॥10॥
मांसीगुग्गुलचन्दनागुरुरज:कर्पूरशैलेयजैर्माध्वीकै: सह कुङ्कुमै: सुरचितै: सर्पिर्भिरामिश्रितै:।
सौरभ्यस्थितिमन्दिरे मणिमये पात्रे भवेत् प्रीतये धूपोऽयं सुरकामिनीविरचित: श्रीचण्डिके त्वन्मुदे॥11॥
घृतद्रवपरिस्फुरद्रुचिररत्‍‌नयष्ट्यान्वितो महातिमिरनाशन: सुरनितम्बिनीनिर्मित:।
सुवर्णचषकस्थित: सघनसारवत्र्यान्वित-स्तव त्रिपुरसुन्दरि स्फुरति देवि दीपा मुदे॥12॥
जातीसौरभनिर्भरं रुचिकरं शाल्योदनं निर्मलं युक्तं हिङ्गुमरीचजीरसुरभिद्रव्यान्वितै‌र्व्यञ्जनै:।
पक्वान्नेन सपायसेन मधुना दध्याज्यसम्मिश्रितं नैवेद्यं सुरकामिनीविरचितं श्रीचण्डिके त्वन्मुदे॥13॥
लवङ्गकलिकोज्ज्वलं बहुलनागवल्लीदलं सजातिफलकोमलं सघनसारपूगीफलम्।
सुधामधुरिमाकुलं रुचिररत्‍‌नपात्रस्थितं गृहाण मुखपङ्कजे स्फुरितमम्ब ताम्बूलकम्॥14॥
शरत्प्रभवचन्द्रम:स्फुरितचन्द्रिकासुन्दरं गलत्सुरतरङ्गिणीललितमौक्ति काडम्बरम्।
गृहाण नवकाञ्चनप्रभवदण्डखण्डोज्ज्वलं महात्रिपुरसुन्दरि प्रकटमातपत्रं महत्॥15॥
मातस्त्वन्मुदमातनोतु सुभगस्त्रीभि:सदाऽऽन्दोलितं शुभ्रं चामरमिन्दुकुन्दसदृशं प्रस्वेददु:खापहम्।
सद्योऽगस्त्यवसिष्ठनारदशुकव्यासादिवाल्मीकिभि: स्वे चित्ते क्रियमाण एव कुरुतां शर्माणि वेदध्वनि:॥16॥
स्वर्गाङ्गणे वेणुमृदङ्गशङ्खभेरीनिनादैरुपगीयमाना।
कोलाहलैराकलिता तवास्तु विद्याधरीनृत्यकला सुखाय॥17॥
देवि भक्ति रसभावितवृत्ते प्रीयतां यदि कुतोऽपि लभ्यते।
तत्र लौल्यमपि सत्फलमेकं जन्मकोटिभिरपीह न लभ्यम्॥18॥
एतै: षोडशभि: पद्यैरुपचारोपकल्पितै:।
य: परां देवतां स्तौति स तेषां फलमापनुयात्॥19॥
इति दुर्गातन्त्रै दुर्गामानस पूजा समाप्त ॥

Get this widget | Track details | eSnips Social DNA

December 17, 2008

Shree Devi Suktam (तन्त्रोक्तम् देवी सूक्तम् ) – SALUTATIONS to Maa Durga

नमो देव्यै महादेव्यै…

तन्त्रोक्तम् देवी सूक्तम्

नमो देव्यै महादेव्यै शिवायै सततं नमः ।

नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मताम् ॥१॥

We continuously salute that Goddess, Who is the Ruler of the world, Who is auspicion personified. We are prostrate, with hands together, before Prakriti and Bhadra. [1]

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।

ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥

Salutations to Raudraya, Nityaya, Gaurya, Dhatraya, and Jyotsnya. continuous salutes to the moon-faced Goddess, Who is blissful. [2]

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।

नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥

Salutations for Kalyani, Vraddhi, Siddhi, and Kurma. Acquiring the grounds, salutations for Lakshmi Nairrti, and Sarvani.[3]

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।

ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥

Incessant salutes for Durga, Who is beyond the demon Durga, Who is the summary of everything, Who is the reason behind everything, and Who is popularity. Salutes for Krishnaya Dhumraya. [4]

अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।

नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥

Salutations for that Goddess, Who is very serene as well as very fierce. We are prostrate before You. Salutations for Devi, Who is the support of the world, and Who is the mundane existence. [5]

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥

We salute that Goddess, Who is present inside every living being in the form of Vishnumaya; Salute to You, salute to You, salute to You. [6]

या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥

I salute that Goddess, Who is known as life inside every living being; Salute to You, salute to You, salute to You. [7]

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥

I salute that Goddess, Who is present inside every living being in the form of wisdom; Salute to You, salute to You, salute to You. [8]

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥

I salute that Goddess, Who is present inside every living being in the form of sleep; Salute to You, salute to You, salute to You. [9]

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥

I salute that Goddess, Who is present inside every living being in the form of hunger; Salute to You, salute to You, salute to You. [10]

या देवी सर्वभूतेषु छायारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥

I salute that Goddess, Who is present inside every living being in the form of shadow; Salute to You, salute to You, salute to You. [11]

या देवी सर्वभूतेषु शक्ति रूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥

I salute that Goddess, Who is present inside every living being in the form of Shakti or power; Salute to You, salute to You, salute to You. [12]

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥

I salute that Goddess, Who is present inside every living being in the form of hunger; Salute to You, salute to You, salute to You. [13]

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥

I salute that Goddess, Who is present inside every living being in the form of patience and forbearance; Salute to You, salute to You, salute to You. [14]

या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥

I salute that Goddess, Who is present inside every living being in the form of natural species; Salute to You, salute to You, salute to You. [15]

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१६॥

I salute that Goddess, Who is present inside every living being in the form of shyness; Salute to You, salute to You, salute to You. [16]

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१७॥

I salute that Goddess, Who is present inside every living being in the form of peace or rest; Salute to You, salute to You, salute to You. [17]

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१८॥

I salute that Goddess, Who is present inside every living being in the form of dedication; Salute to You, salute to You, salute to You. [18]

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१९॥

I salute that Goddess, Who is present inside every living being in the form of splendor; Salute to You, salute to You, salute to You. [19]

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२०॥

I salute that Goddess, Who is present inside every living being in the form of wealth or Lakshmi; Salute to You, salute to You, salute to You. [20]

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२१॥

I salute that Goddess, Who is present inside every living being in the form of course of action; Salute to You, saluteto You, salute to You. [21]

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२२॥

I salute that Goddess, Who is present inside every living being in the form of memory; Salute to You, salute to You, salute to You. [22]

या देवी सर्वभूतेषु दयारूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२३॥

I salute that Goddess, Who is present inside every living being in the form of benevolence or mercy; Salute to You, salute to You, salute to You. [23]

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२४॥

I salute that Goddess, Who is present inside every living being in the form of satisfaction or contentment; Salute to You, salute to You, salute to You. [24]

या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२५॥

I salute that Goddess, Who is present inside every living being in the form of mother; Salute to You, salute to You, salute to You. [25]

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२६॥

I salute that Goddess, Who is present inside every living being in the form of movement or power to move; Salute to You, salute to You, salute to You. [26]

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।

भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥२७॥

The Goddess Who is the controller of sense-organs, and present incessantly inside all the living-beings our salutations for that Goddess, Who is present inside every living being. [27]

चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥२८॥

That Goddess Who is established, having pervaded the entire universe we salute again and again to that Goddess. [28]

स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता ।

करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥२९॥

In the old days, that Who was eulogized, by the means of earlier attained wealth, by the demi-gods and by Indra (the king of demi-gods) may that Goddess, Who is for auspicion, brings beautiful fortune to us and may She destroy the various calamities. [29]

या साम्प्रतं चोद्धतदैत्यतापितै-रस्माभिरीशा च सुरैर्नमस्यते ।

या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ॥३०॥

That Goddess, to Whom we are saluting properly, while troubled by the demons; that Goddess, Whose devotion filled remembrance destroys any calamities or obstructions instantaneously may that Goddess remove our obstacles. [30]

Notes:

This eulogy appears in the period when Sumbha and Nisumbha overthrew the demi-gods and Indra. The demi-gods eulogized Vishnumaya with this poem.

Poet: Markandeya

Source: Durgasaptasati

Get this widget | Track details | eSnips Social DNA

December 12, 2008

Durga Ashtothra Satha Namavali (दुर्गाष्टोत्तरशतनामस्तोत्रं)

॥ॐ ॥

॥श्री दुर्गायै नमः ॥

॥श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ॥

ईश्वर उवाच । शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । 

यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥१॥

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी । 

आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥२॥

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । 

मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ॥३॥

सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी । 

अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥४॥

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा । 

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥५॥

अपर्णानेकवर्णा च पाटला पाटलावती ।

पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी ॥६॥

अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी । 

वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥७॥

ब्राह्मी माहेश्वरी ऐन्द्री कौमारी वैष्णवी तथा । 

चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥८॥

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा । 

बहुला बहुलप्रेमा सर्ववाहन वाहना ॥९॥

निशुम्भशुम्भहननी महिषासुरमर्दिनी । 

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥१०॥

सर्वासुरविनाशा च सर्वदानवघातिनी । 

सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥११॥

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी । 

कुमारी चैककन्या च कैशोरी युवती यतिः ॥१२॥

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा । 

महोदरी मुक्तकेशी घोररूपा महाबला ॥१३॥

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी । 

नारायणी भद्रकाली विष्णुमाया जलोदरी ॥१४॥

शिवदूती कराली च अनन्ता परमेश्वरी । 

कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥१५॥

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् । 

नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥१६॥

धनं धान्यं सुतं जायां हयं हस्तिनमेव च । 

चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥१७॥

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् । 

पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥१८॥

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि । 

राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥१९॥

गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण । 

विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ॥२०॥

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते । 

विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् ॥२१॥

इति श्री विश्वसारतन्त्रे दुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥

Get this widget | Track details | eSnips Social

DNA

September 26, 2008

9 Names of Nava Durga (नव दुर्गा देवी)

ॐ श्री दुर्गाय नमः

प्रथमं शैलपुत्रीति द्बितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ।
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्र्च महागौरीति चाष्टमम् ।
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ॥

Create a free website or blog at WordPress.com.