जय पशुपतिनाथ (Aum Namah Shivya)

September 26, 2008

9 Names of Nava Durga (नव दुर्गा देवी)

ॐ श्री दुर्गाय नमः

प्रथमं शैलपुत्रीति द्बितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ।
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्र्च महागौरीति चाष्टमम् ।
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ॥

September 22, 2008

The Mahima of the true Guru (गुरु)

Filed under: Uncategorized — shivu360 @ 10:09 pm

Dhyana Moolam Guru Murti,

Puja Moolam Gurur Padam, 

Mantra Moolam Gurur Vakyam, 

Moksha Moolam Guru Kripa

Om Shree Guruve Namaha 

ध्यान मुलम् गुरु मुरति ।

पुजा मुलम् गुरु पदम् ।

मन्त्र मुलम् गुरुर् बाकेयम् ।

मोक्ष मुलम् गुरुर् कृपा ।

ॐ श्री गुरुये नमः ॥

Meaning:- The root where dhyana comes from is the guru’s form, pooja or any form of austerities a disciple practices comes from the lotus feet of the guru, root of mantra is guru’s word and root of liberation, moksha, only lies in guru’s blessings.

Should there be any corrections please send them to me. Thank you!

September 21, 2008

अष्टचिरञ्जीबी नामोच्चारण (Asta Chiranjeevi)

अष्टचिरञ्जीबी नामोच्चारण (Asta Chiranjeevi)

It is believed that reciting these names one will attend longevity. May you attend long and prosperous life.


॥ जय श्री पशुपतिनाथ ॥

श्री मार्कण्डेयाय नमः ।
श्री बलय नमः ।
श्री व्यासाया नमः ।
श्री हनुमते नमः ।
श्री बिभीषणाय नमः ।
श्री कृपाय नमः ।
श्री परशुरामाय नमः ।
श्री अश्वत्थाम्ने नमः ।
  ॥ इति शुभम् ॥

Mantra to be Recited on your Birthday (जन्मदिनमा गरिने उपसना)

Filed under: AUM, Birthday, Happy, Hindu, Janma Din, Mantra, OM, Religious, Sanskrit — shivu360 @ 7:37 am

जय पशुपतिनाथ 

Recite these Mantras on your Birthday, and feel blessed. 

Here is the Mantra for your Auspicious Birthday in devanagari .

ॐ मम जन्मनक्षत्रा नमः ‌‌।

ॐ जन्मराशाये नमः ।

ॐ जन्मतिथये नमः ।

ॐ जन्मवासराय नमः ।

ॐ जन्मपक्षाय नमः ।

ॐ जन्मलग्नाय नमः ।

ॐ जन्मसंवत्सराय नमः ।

ॐ जन्मऋतवे नमः ।

ॐ जन्मयुगाय नमः ।

ॐ जन्ममासाय नमः ।

ॐ जन्ममुहु्र्तय नमः ।

ॐ जन्मकरणाय नमः ।

ॐ प्रजापतये नम: ।

ॐ ब्रह्नमणे नमः ।

ॐ विष्णवे नमः ।

ॐ शिवाय नमः ।

ॐ कुलदेवतायै नमः ।

ॐ ग्रामदेवताभ्येा नमः ।

ॐ इष्टदेवताभ्येा नमः ।

ॐ क्षत्रपालाय नमः ।

ॐ वास्तुपुरुषाय नमः ।

ॐ सप्तर्षिभ्येा नमः ।

ॐ सर्वेभ्येा देवेभ्येा नमः ।

इति पुजा॥

There is another mantra for called Asta Chiranjeevi. Reciting that will also benefit. I will shortly write this mantra on this blog ASAP. 

OM NAMAHA SHIVAYA, JAI SHRI PASHUPATINATH.

AUM SHANTI ! SHANTI !! SHANTI!!

Please add your comments and suggestions

Should there be any corrections please send them to me.

Blog at WordPress.com.